________________
१४८ ] दि० जन व्रतोद्यापन संग्रह । त्रैलोक्योदर सम्भवासु विसदां लक्ष्मी नयत्यातिकी । राज्यकोशयुतं यशः पृथुतरं सौख्यं प्रतापोल्वणं ॥ छत्रचामरभूषितं च निजता ज्ञानच सौख्यास्पदनेतद् षोडशकारणव्रतविधौ पूजा प्रसादाद्भवेत् ।।
___इत्याशीर्वादः । श्रीमद ब्रह्मांड भांडोप्रकटितसुयशः काष्टसंघो गुणाद्रिस्तस्मिन् श्रीरामसेनो यतिजनविदितः पूर्वमेवावभवः ।। तद्वंशेऽनेकशो हि प्रचुरगुणयुताः सूरयो विश्वविद्याः । संजाता विश्वसेनाभिधजननमिता भावतस्तान् भजेऽहं ।। विद्यया भूषितं सारं विद्याभूषणमुत्कटं । तत्पटाचलभास्वंतं श्रीभषणयतीश्वर ॥२॥ चन्द्रकीर्तिमहामान्यं तक्किणां हि शिरोमणिं । तत्पट्ट राजकीर्ति च वन्दे चर्चेति भक्तितः ॥३॥
सर्वज्ञदेववदनोद्भवमक्षयं च । नाम्ना व्रतं षोडशकारणं हि ॥ तस्याष्टकर्मरिपुखण्डनवज्रतुल्यं । श्रीज्ञानसागर मुनींद्र मनं चकार ॥४॥
॥ अथ जाप्य १०८ दीयते ॥ जाप्य मन्त्र-ॐ ह्रीं अहं दर्शनविशुद्धादि षोडशकारणेभ्यो नमः
इति श्री भूषणकृतषोडशकारण व्रतोद्यापनं ।
-
-