________________
दि० जैन व्रतोद्यापन संग्रह |
भरतादिकसमये तिष्ठन्ति मुनीश्वराः । श्रुत्वा स्नेहं करोत्येव यजे तं धर्मवत्सलं ॥ ॐ ह्रीं साधुस्नेहप्रवचनवत्सलत्वायै जलादिकं ॥१॥ भरतादिकसम या विहरहन्ति चार्जिकाः । श्रत्वास्नेहं करोत्येव यजे तं धर्मवत्सलं । ॐ ह्रीं आजिकास्नेहप्रवचनवत्सलत्वायै जलाः ॥२॥ भरतादिकसमो ये सन्ति सुश्रावकाः ।
त्वा स्नेह' करोत्येव यजे तम् धर्मवत्सलं । ॐ ह्रीं श्रावकस्नेहप्रवचनवत्सलत्वायै जला० ॥३॥ भरतादिकसमौ या सन्ति सुश्राविकाः । श्रुतवा स्नेह करोत्येव यजे त ं धर्मवत्सलं || ॐ ह्रीं श्राविका स्नेहप्रवचनवत्सलत्वायै जला० ॥४॥ नीरगन्धसुगन्धपुष्पसुभाक्षतौघचरुवरैः । दीपधूपफलातिनायक शिवदायकम् ॥ रामसेन मुनींद्रचन्द्र कीर्तिवर्णिभिरचित' । ज्ञानसागर प्रार्थित भवमंजकं अघनाशकं । ॐ ह्रीं प्रवचनवात्सल्यत्वायै महार्घं । पूर्णां ।
X
X
X
१४६ ]
G
अथ समुच्चय जयमाला ।
इह भवजल तारण कम्म निवारण सोलहकारण कम्महरं । जन्म जरामय चउगइ दुस्सय सव्वदु कम्म स्वयकरणं ||१|| सीत्ययकरणघणु दंसण विशुद्धि, जसभावे पावे अमर रिद्धि |