________________
१४४ ] दि० जैन व्रतोद्यापन संग्रह ।
सम्मेद्दा चलसेत्रुजोर्जयन्तादिनगादिषु । . संघयात्रा यथा भक्तया यो करोत्येव तम् यजे । ॐ ह्रीं संघयात्रामार्गप्रभावनायै जला० ॥९॥ षोडशकारणान्यष्टाह्रिदशलक्षणपूजनं । सद्व्यीनृत्यगीतैश्च यः करोत्येव तम् यजे । . ॐ ह्रीं अनेकपूजाविधानमार्गप्रभावनायै जला० ॥१०॥ जलेन गन्धेन शुभाक्षतेन,
हव्येन दीपेन सुधूपकेन । फलेन सारेण जिनस्य जाता,
चर्चामि तां मार्गप्रभावनां हि ॥ ॐ ह्रीं मार्गप्रभावनायै महाघ ।
.
अथ जयमाला।
वरकीर्तिपसारण भवजलतारण, वारण कम्मकलंक चयं । इह धम्म पहावण परमत वारण, भव भय हारण बम्भमय ॥१॥ जय मग्ग पहावण धम्म थम्भ, जय मग्ग पहावण मुगुण रम्भ । जय मग्ग पहावण दह पयार, जय मग्ग पहावण भवह पार ॥२॥ जय मग्ग पहावण कीत्ति रासि; जय मग्ग पहाबण लछि दासि । जय मग्ग पहावण कुमत खण्ड, जय मग्ग पहावण स्वमत मण्ड ॥३॥ जय मग्ग पहावण तित्थ