________________
दि० जैन व्रतोद्यापन संग्रह । [१४३ . पक्षमासोपवासेन तपो ये प्रचरंति हि । यजे सव भयातीतां सदा मार्गप्रमावनां ॥ ॐ ह्रीं तपसामार्गप्रभावनायै जलादिकं ॥२॥ गद्यपद्यकवित्वेन शास्त्रसंदर्शनेन च । मार्ग प्रभावनां सारां करोत्येव यजेतकम् ।। ॐ ह्रीं कवित्वेमार्गप्रभावनाग जला० ।।३।। सूठेकन वितर्केण व्याख्यान वितनोति यः । जिनमार्गप्रकाशाय यजे तं धीरमानसं ॥ ॐ ह्रीं व्याख्यानेमार्गप्रभावनामै जला० ॥४॥ समन्तभद्रनामानमकलंक जितेन्द्रिय । जिनमार्गप्रकाशाय द्रव्याष्टकर्महाम्यहं : ॐ ह्रीं वादेनमार्गप्रभानायै जला० ॥५॥
जिनसेनं जितारातिं रविषेणं महाम्यहं ।। - नेमिचन्द्रगुणैः पूर्ण ग्रन्थकर्तारमुत्तम ॥ ॐ ह्रीं ग्रन्थोद्धारमार्गप्रभावनायै जला० ॥६॥ कैलाशपर्वते रम्ये बिबानि भरतेशिना । करापितानि सद्भक्तया यजे तम् भरताभिधं । ॐ ह्रीं जिनप्रतिमामार्गप्रभावनायै जला० ॥७॥ चतुर्विधमहासंघगीतनृत्यमहोत्सवः। मन्त्रपूर्व प्रतिष्ठां यः करोत्येव हि तम् यजे । ॐ ह्रीं प्रतिमाप्रतिष्ठाकृतमार्गफ्भावनायै मला० ॥८॥