________________
१४२ ]
दि० जैन व्रतोद्यापन संग्रह |
कहिज्जइ, समतानंदण स्तोत्र समज्जइ । थुदि पडिक्कमण वर स्वाध्याय, आवश्यक पाले मुनिराय ||५||
घत्ता ।
आवश्यक कीजिड़ पाव विछिज्जड़, धम्म धरिज्जइ सुद्धमणि ।
सिरिभूषण भास्यो सुगुणपयास्यो, भणाण मुणि सार भणे ||
ॐ ह्रीं आवश्यकारिहाणिविशुद्धये पूर्णाधं ।
X
X
X
अथ मार्ग - प्रभावना भावना ।
मोक्षमार्गप्रदां सारां जैनमार्गप्रभावनां । स्थापयामि सदा सम्यक् भावपूरेण नित्यशः ॥
ॐ ह्रीं मार्गप्रभावना अत्र अवतर२ संवौषट् । अत्र तिष्ठ तिष्ठ ठः ठः अत्र मम सन्निहितो भव भव वषट् ।
रथोत्सव जिनस्नानं नृत्य गीत च चर्चन । पूजा यत्र जिनेन्द्रस्य कर्तव्य तत्र सर्वदा ॥ ॐ ह्रीं दशविघसांगोपांगयुक्तमार्गप्रभावनाय जला० । श्रुतावधिप्रकाशेन ज्ञानेनैव मुनीश्वरः । • मार्गप्रभावनां सारां करोत्येव यजेतकं ॥
ॐ ह्रीं ज्ञानमार्गप्रभावनाये जला ॥१॥