________________
१३८ ]
दि. जैन व्रतोद्यापन संग्रह ।
अथ प्रवचन मावना।
ज्ञानं श्री जिनेन्द्रोक्तं स्थापयामि श्र ताप्तये । मतिश्रुतावधिश्चेति मनःपर्ययकेवलम् ॥
ॐ ह्रीं प्रवचनक्ति अत्रावतर २ संवौषट् । अत्र तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव भव वषट् ।
कर्माण्यष्टौ तथा सप्ततत्व षटकाय भावना। विचारः सर्ववेदानां प्रोक्तो यत्र तदागम।। ॐ ह्रीं पंचांगोपांगयुक्तप्रवचनभक्तये जलादिकं ॥१॥ जिनेन्द्रवक्रसंसक्तं मतिज्ञान प्रदायकं । पूजयामि सदा भक्तया द्रव्योः शुद्धरधापहं ॥
ॐ ह्रीं मतिज्ञानप्रवचनभक्तये जलादिकं ॥२॥ द्वादशांग जिनोद्रोक्तंश्रुत ज्ञान' मदापहं। पजयामि० ॥ ___ॐ ह्रीं श्रु तज्ञानप्रवचनभक्तये जला० ॥३॥ रुपिद्रव्यप्रकाशायावधिज्ञान च षड्विधं । पूजयामि० ॥ ___ ॐ ह्रीं अवधिज्ञानप्रवचनभनये जला० ।।४।। मन पर्ययसबोध ऋजुविपुलसंज्ञिकं । पूजयामि ।।
ॐ ह्रीं मनःपर्ययप्रवचनभक्तये जला० ॥५॥ केवलज्ञानसंशद्ध लोकालोकप्रकाशकं । पूजयामि०।।
ॐ ह्रीं केवलज्ञान प्रवचनभक्तये जला० ॥६॥ चक्रित्वं भोगिनाथत्व शक्रत्व तीर्थनाथता । यस्या प्रसादतो नून सदा तां पजयेऽर्घकैः ।। ॐ ह्रीं प्रवचनभक्तये महार्य ।