________________
१३६ ]
दि० जैन व्रतोद्यापन संग्रह |
अथ बहुश्रुत भक्ति भावना ।
धर्मोपदेशदातारं त्रातारं भववारिधौ । बहुश्रुतं महाभक्त्या स्थापयामि यथागमं ।।
ॐ ह्रीं बहुता अत्रावतर २ संवौषट् अत्र तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव भव वषट् ।
लोकालोकप्रकाशक्ति जन्मांतर विशुचिका । सर्वदोषविनिमुक्ता भक्तिर्या सा बहुश्रुता ॥ ॐ ह्रीं द्विधासांगोपांगयुक्तबहुश्रुतभक्तये जलादिकं । बहु तगुणाधारं धर्मतत्वप्रदीपकम् । जलचन्दनपुष्पैश्च पूजयामि बहुश्रुतम् ॥
ॐ ह्रीं पूजयाश्रु तभक्तये जला० । वपुषा मनषा वाचा बंदनागुणभाजनं । जलचन्दन० ॥ ॐ ह्रीं वंदनाश्रुतभक्तये जला० । तोयचन्दनाक्षतैः प्रसूनहव्यदीपकैः, धूपधूम्रनालिकेर संयुतैः सदार्थकैः ।
कर्मछेदनं सुपापदाह भेदनम्,
बहुश्रुतं यजामहे भवार्तिकन्दकन्दनम् ॥
ॐ ह्रीं बहुश्रुताभक्तये महार्थं ॥