________________
दि० जन व्रतोद्यापन संग्रह । ___ [ १३१ निर्घोषवाद्यशब्देन जिन भक्ति निरन्तरयः करोति ।। ___ ॐ ह्रीं वाद्येनार्हद्भक्तये जला० ॥८॥ नर्तनं श्रीजिनेन्द्राग्रे हावभावसमन्वितं। यः करोति ॥ ___ॐ ह्रीं नर्तनेनार्हद्भक्तये जला० ॥९॥ गङ्गाकल्लोलसादृश्यश्चामरैर्भक्तिमात्मवित् । यः करोलिका ___ॐ ह्रीं चामरेणार्हद्भक्तये जला० ॥१०॥ छत्रत्रयेण सद्भक्तिं जिनेन्द्रस्य सुभावतः । यः करोतिः ।।
ॐ ह्रीं छत्रत्रयेणार्हद्भक्तये जला० ॥११॥ भक्ति श्रीजिनराजस्य सिंहपीठेन शोभिना । यः करोति०।
ॐ ह्रीं सिंहासनेनार्हद्भक्तये जला० ॥१२॥ चन्द्रोपकेन सद्भक्ति चीनदेशोद्भवैः ननै । यः करोति ॥ ॐ ह्रीं चन्द्रोपकेनार्हद्भक्तये जला० ॥१३।। संसारपीठोधि तरंति भब्या
यस्या प्रसादाच्छिचसौख्यमेति । तां नीरगन्धैः कुसुमैः शुभाक्षत
श्वरुलदीपरहमर्चये फलैः ॥ ॐ ह्रीं अर्हद्भक्तये महाघ ।।