________________
१३० ]
दि० जैन व्रतोद्यापन संग्रह |
अथ अद्भक्ति भावना |
अर्हतां परमा भक्ति संसारांबुधितारिणां । स्थापयामि महाभक्त्या मिथ्यांधकारनाशिनां || ॐ ह्रीं अर्हद्भक्तिभावनात्रावतर २ संवौषट् । अत्र तिष्ठ२
ठः ठः । अत्र मम संन्निहितो भव भव वषट्
1
दर्शन' जिनदेवस्य स्तीति च करोति यः । स्तोत्रेण परया भक्त्या तं यजे मोक्षमार्गगं ॥ ॐ ह्रीं दर्शनस्तोत्रंणार्हत ये जलादिकं ॥ १ ॥ आह्वाननं जिनेन्द्रस्य सु पूजासमये सदा । यः करोति सदाचारं यजे तं० ॥
ॐ ह्रीं आह्वाननार्हद्भक्तये जला० ||२|| स्थापनं श्रीजिनेन्द्रस्य पूजायां शुद्धभावतः । यः करोति सदाचारं यजे तं० ॥
ॐ ह्रीं स्थापनार्हद्भक्तये जला० ॥३॥
- सन्निधिकरणसारं जिनेन्द्रस्य जिनागमत । यः करोति० ॥ ॐ ह्रीं सन्निधिकरणाद्भक्तये जला० ||४|| अष्टधा श्रीजिनेन्द्रस्य पूजन परमोत्सवः । यः करोति० ॥ ॐ ह्रीं पूजयार्हद्भक्तये जला० ||५||
स्नपन सर्वदोषघ्न घृतदुग्धदधीक्षुभिः । यः करोति० ॥ ॐ ह्रों पंचामृतस्नानार्हद्भक्तये जला० ||६|| निरन्तरं सुकंठेन सर्वज्ञकीर्तनस्तवं । यः करोति० ॥ ॐ ह्रीं महागोतेनार्हद्भक्तये जला० ||७||