________________
१२४ ]
दि० जैन व्रतोद्यापन संग्रह |
धर्मचक्रवतं सारं करोति धर्मसिद्धये । अनालस्यं सुरैः पूज्यमष्टद्रव्यैः समच्चये ॥ ॐ ह्रीं धर्मचक्रतपसायुक्त० जला० ||२०|| रौद्रोत्तर वसंताख्यतपो यः कुरुते यमी । पापारिकुलहंतारमष्टद्रव्यैः समच्चये ॥ ॐ ह्रीं रोद्रोत्तरवसंततपसायुक्त० जलादिकम् ॥ २१ ॥ यो मुनिः कुरुते नित्यमत्रमोदतपो महत् । पञ्च ेन्द्रियमधातीतमष्टद्रव्यैः समच्चये ॥ ॐ ह्रीं अवमौदर्यंत पसायुक्त० जलादिकं ॥ २२ ॥ करोति व्रतशुद्धयर्थं रसत्याग तपो महत् । धर्मध्यानरतं साधुमष्टद्रव्यैः समच्चये । ॐ ह्रीं रसपरित्यागतपसायुक्त० जलादिकं ||२३|| वस्तूसंख्या तपो रम्यं करोति यतिनायकः । कषायभटता भैरमष्टद्रव्यैः समच्चये ॥
ॐ ह्रीं वस्तूसंख्यातपसा युक्त० जलादिकं ॥ २४ ॥ कर्मक्षयं संकुरुते प्रशस्यं ह्यनेकसौख्यालयदानदक्षं ।
जलादिद्रव्यैर्वसुभिः सदा तं
संपूजयामि मुनिं ज्ञानवाद्धिं ॥
ॐ ह्रीं तपोभावनाये महार्घं ।