________________
दि० जैन व्रतोद्यापन संग्रह |
त्रिशुद्धया व्रतसंयुक्तं सर्वतोभद्रनामनि । गुणगणनाथोक्तमष्टद्रव्यैः समच्चये ॥ ॐ ह्रीं सर्वतोभद्रतपसायुक्त० जनादिकं ॥ १३॥ सातकुम्भाभिधानेय तपसि सर्वदोद्यमी I मनोवाक्कायसंशुध्यमष्टद्रव्येः समच्चये ॥ ॐ ह्रीं सातकुम्भतपसायुक्त० जनादिकं ॥ १४॥ सिंहविक्रिडितनामतपसा परिमंडित । कर्माणि खलु नश्यन्ति अष्टद्रव्यै समर्चयेः ॥ ॐ ह्रीं सिंहविक्रमतपसायुक्त० नबादिकं ||१५|| वज्रमध्याभिधानेहि तपसि संस्थितो मुनिः । कर्मारिभेदने वज्रमष्टद्रव्यैः समच्चये ॥ ॐ ह्रीं वज्रमध्यतपसायुक्त० जनादिकं || १६॥ तपो मेरुजमध्याख्य ं यः करोति मुनीश्वरः । तस्यभावनया युक्तमष्टद्रव्यैः समच्चये ॥ ॐ ह्रीं मेरुजमध्यतपसा युक्त० जलादिकं ||१७|| उल्लिनोलीनतपसि संस्थितो यो मुनिसत्तमः । कारिकाष्ठाग्निसादृश्यमष्टद्रव्यैः समच्चये ॥ ॐ ह्रीं उल्लिनोलीनतपसायुक्त० जलादिकं ।। १८ ।। मृदंगमध्यतपसा संयुक्तं धर्मदेशकं । कर्मसन्तानहं तारिमष्टद्रव्येः समर्चये ॥
ॐ ह्रीं मृदंगमध्यतपसायुक्तः क्वादिकं ॥ ६९॥
१२३