________________
दि. जैनव्रतोद्यापन संग्रह । [१२१
अथ शक्तिस्तप। कर्मारिभेदने वज्र किल्विषमेघमारुतं । इच्छितार्थप्रदं शुद्ध स्थापये तत् तपोवरं । ॐ ह्रीं तपोभावनात्रवतर २ संवोषट् । अत्र तिष्ठ तिष्ठ ठः ठः अत्र मम सन्निहितो भव भव वषट् । दिनैकांतरे शुद्ध वा आहारं भुनक्ति च । एकांतरे युत साधुमपटद्रव्यैः समच ये ।। ॐ ह्रीं एकांतरतपसायुक्तमुनये जला० ॥१॥ द्विदिनांतरयुक्तेन तपसा यो मुनीश्वरः । द्विदिनांतरसंयुक्तमष्टद्रव्यौः समर्च ये ॥ ॐ ह्रीं द्विदिनांतरतपसायुक्तमुनयेजला० ॥२॥ अष्टाह्निनन्तर यो चै भुनक्त्याहारमात्रकम् । अष्टाहातरसंयुक्तमष्टद्रव्यैः समर्च ये ॥ ॐ ह्रीं अष्टोपवासतपसायुक्तमुनये जला० ॥३॥ पक्षोपवाससंयुक्ते तपसां यो. मुनीश्वरः । पक्षोपवाससंयुक्तमष्टद्रव्योः समच ये ॥ ॐ ह्रीं पक्षोपवासतपसायुक्तमुनये जला० ॥४॥ प्रतिमासं मुनींद्रो यः पारणं कुरुते वर । मासोपवाससंयुक्तमष्टद्रव्योः समच ये॥ ॐ ह्रीं मासोपवासतपसायुक्तमुनये जला० ॥५॥