________________
दि. जैन व्रतोद्यापन संग्रह । निगोददुःखसंत्रस्तं नित्यनामभयप्रदं । नैराग्यभावसंपन्नं चर्चये जलचन्दनैः ॥ ॐ ह्रीं नित्यनिगोद्भववैराग्यभावनाप्राप्तमुनये जला० ॥६॥ सप्तलक्षपरे भेदे त्वेतरे दुःखदे खले । नैराग्य० ॥ : .
ॐ ह्रीं इतरनिगोद्भववैराग्य० जला० ॥७॥ द्विन्द्रिया बहवो जीवाः कीटकृमिमहीलताः। नैराग्य० ॥
ॐ ह्रीं द्वन्द्रिीयोद्भववैराग्य० जला० ॥८॥ त्रिन्द्रियो बहवो जीवा मधकोटकपिपीलिका । वैराग्य० ॥
ॐ ह्रीं तींद्रीयोद्भववैराग्य० जला० ॥९॥ मक्षिकाश्च पतङ्गादि द्विरेफाश्चतुरिन्द्रिया । वैराग्य० ॥
ॐ ह्रीं चतुरिंद्रियोद्भववैराग्य० जला० ॥१०॥ पञ्चाक्षा मनुजा लक्षचतुर्दशप्रमेषू च । नैराग्य० ॥
ॐ ह्रीं पंचेद्रियोद्भववैराग्य० जला० ॥११।। चतुर्लक्षामरे दुःखे देवयोनौ परान्मुखं । नैराग्य० ॥
ॐ ह्रीं देवगतिदुःखोद्भववैराग्य० जला० ॥१२॥ शीतोष्णवेदनाजातदुःखानि सन्ति नारके । गैराग्य० ॥ __ॐ ह्रीं नरकगतिदुःखद्भववैराग्य० जला० ॥१३।। तिर्यञ्चजातिभेदेष चतुर्लक्षेष य दुःख । नैराग्य० ॥ ॐ ह्रीं तियंचगतिदुखोद्भववैराग्य० जला० ॥१४॥ चतुराशीतिलक्षेषु दुःख जातं भवे भवे । तं दुःखहानयेऽस्माभिः पूजितं जलचन्दनैः ॥ ॐ ह्रीं वैराग्यभावनाप्राप्तमुनये ।। महाघ ।