________________
११६ ]
दि. जैन व्रतोद्यापन संग्रह ।
अथ संवेगभावना ।
संसारसारसं त्यक्तं दुःखराशिक्षयंकरं । स्थापयामि त्रिशुद्धयाहं आह्वानन तत्पूर्वकं ॥
ॐ ह्रीं वैराग्यभावनात्रावतर २ संवौषट् । अत्र तिष्ठ तिष्ठः ठः ठः । अत्र मम सन्निहितो भव भव वषट् ।
पुत्रमित्रगृहारम्भदारेभ्यो निवृत मनः । सा विरक्तिबुधैः ज्ञेया नरस्य बुद्धिदायनि ।। ॐ ह्रीं चतुर्दशसांगोपांगयुक्तसंवेगनाय जलादिकं ॥ सप्तलक्षधराकायं कदापि न वीराधति । वैराग्यभावसम्पन्न चर्चये जलचन्दनः ॥ ॐ ह्रीं पृथ्वीकायोद्भववैराग्यभावनाप्राप्तमुनये जला० ॥१॥ सप्तलक्षकुयोनिस्थजलकायनिरस्तधिः । वैराग्य० ॥
ॐ ह्रीं जलकायोद्भववैराग्य० जला० ॥२॥ तेजस्कायोद्भव दुःख सप्तलक्षकुयोनिष । नैराग्य० ॥
ॐ ह्रीं तेयुकायोद्भववैराग्य० जला० ॥३॥ वायुकाये महादुःखे पूर्णसंख्ये' कुलक्षणे । पैराग्य० ॥
ॐ ह्रीं वायुकायोद्भववैराग्य० जला० ॥४॥ दशलक्षकुयोनौ च छेदे भेदे परे तरौ । वैराग्य० ॥ ॐ ह्रीं तरूकायोद्भववैराग्य० जला० ॥५॥ १-सप्तलक्ष वायुकाय।