________________
दि. जैन व्रतोद्यापन संग्रह । [ ११३ रूपप्राप्तमहाविद्यां बहुरूपप्रकाशिकां । जल० ॥ ॐ ह्रीं रूपगतभावनाप्राप्तमुनये जलादिकं ॥२७॥
आकाशगमने साधु व्योमविद्या विशारदं । जल० ॥ ॐ ह्रीं आकाशगतभावनाप्राप्तमुनये जला० ॥२८॥ उत्पादपूर्वांगंशुद्ध यो वेत्ति यतिनायकः । जल०॥ ॐ हीं उत्पादपूर्वांगभावनाप्राप्तमुनये जला० ॥२९॥ . अग्रायणीयपूर्वे हि गम्भीरं धीरमानसं । जल०॥ ॐ ह्रीं अग्रायणिभावनाप्राप्तमुनये जला० ॥३०॥ वीर्यानुवादं पूर्वे च समर्थः यो यतीश्वरः । जल० ॥ ॐ ह्रीं वीर्यानुर्वांदभावनाप्राप्तमुनये जला० ॥३१॥ अस्तिनास्तिप्रवादांगं यो वेत्ति धर्मनायकः । जलचन्दनपुष्पौधेः पूजते तं मुनीश्वर ॥ ॐ ह्रीं अस्तिनास्तिप्रवादभावनाप्राप्तमुनये जला० ॥३२॥ ज्ञानप्रवादज्ञातारं संघर्बोधनतत्परं । जल० ॥ ॐ ह्रीं ज्ञानप्रवादपूर्वांगभावनाप्राप्तमुनये जला० ॥३३॥
सत्यप्रवादपूर्वांगं तस्य ध्याने विचक्षणं । जल०॥ ॐ ह्रीं सत्यप्रवाद भावनाप्राप्तमुनये जला० ॥३४॥
आत्मप्रवादपूर्वांगं यो वेत्ति मुनिसत्तमः । जल०॥ ॐ ह्रीं आत्मप्रवादपूर्वांगभावनाप्राप्तमुनये जला० ॥३५॥ कर्मप्रवादपूर्वागं यो जानाति गुणाग्रणी । जल० ॥ ॐ ह्रीं कर्मप्रवादभावनाप्राप्तमुनये जला० ॥३६॥