________________
दि० जैन व्रतोद्यापन संग्रह |
प्रत्याख्यानमहापूर्वे यो श्रुतिशास्त्रपारगः । जल० ॥ ॐ ह्रीं प्रत्याख्यानपूर्वागभावनाप्राप्तमुनये जला० ॥३७॥ विद्यानवादपूर्वांगं येनांगीकृतमद्भुतं । जल० ॥ ॐ ह्रीं विद्यानुवादपूर्वागभावनाप्राप्तमुनये जला० ||३८|| कल्याणपूर्वनाम्ना हि ज्ञातं येन मुनिशिना । जल० ॥ ॐ ह्रीं कल्याणवादपूर्वांगभावनाप्राप्तमुनये जला० ॥३९॥ प्राणानुवादपूर्वांगं धर्मध्यानविशारदं । जल० ।। ॐ ह्रीं प्राणानुवादपूर्वागभावनाप्राप्तमुनये जला० ॥४०॥ विशालपूर्व संशुद्ध विदग्वं बोधपारगं । जल० || ॐ ह्रीं विशालपूर्व भावनाप्राप्तमुनये जला० ॥ ४१ ॥ लोकबिन्दुसुपूर्वांगे धातारं धर्मदेशकम् । जल० ॥ ॐ ह्रीं लोकविदुतापूर्वागभावनाप्राप्तमुनये जला० ||४२|| ज्ञानं नराणां सुखदं प्रमाणं तत् साधुनां सौख्य सहायभूतं ।
११४ ]
संपूजये सज्जलचन्दनौघः
कर्मक्षयायामलबोधकाय ॥
ॐ ह्रीं अभीक्ष्णज्ञानोपयोगभावना० महाघं ।