________________
११२ ]
दि० जैन व्रतोद्यापन संग्रह ।
चन्द्रपज्ञप्तिज्ञातारं भव्यसत्वप्रबोधकम् ॥ जल० ॥
ॐ ह्रीं चन्द्रप्रज्ञप्तिभावनाप्राप्तमुनये जला० ॥१७॥ सूर्यप्रज्ञप्तिवेत्तारं भेदाभेदप्रकाशकम् । जल० ॥
ॐ ह्रीं सूर्यप्रज्ञप्तिभावनाप्राप्तमुनये जला० ॥१८॥ द्वीपसागरभेदज्ञ गणनामानकारकम् । जल० ॥
ॐ ह्रीं द्वीपसागरभावनाप्राप्तमुनये जला० ॥१९॥ द्वीपपर्वतवद्यादिवेदकं शास्त्रदीपकम् । जल० ॥
ॐ ह्रीं जम्बूद्वीपप्रज्ञप्तिभावनाप्राप्तमुनये जला० ॥२०॥ व्याख्याप्रज्ञप्तिवेत्तारं भव्यजीवहितावहं । जल० ॥
ॐ ह्रीं व्याख्याप्रज्ञप्तिभावनाप्राप्तमुनये जला० ।।२१।। सूत्रार्थभेदज्ञातार सर्वजीवादयापर । जल । ॐ ह्रीं सूत्रभेदभावनाप्राप्तमुनये जला० ॥२२॥
पूर्वगतविचारज्ञ पवित्रं पापभंजकम् ॥
जलचन्दनपुष्पीधैः पूजये तं मुनीश्वरं ।। ॐ ह्रीं पूर्वगतभावनाप्राप्तमुनये जला० ॥२३॥ नीरागतमहाविद्यां यो वेत्ति भवतारकः । जल० ॥
ॐ ह्रीं नीरागतभावनाप्राप्तमुनये जला० ॥२४॥ स्थलगामि महाविद्यां प्राप्तये च मुनीशिनं । जल० ।।
ॐ ह्रीं स्थलगतभावनाप्राप्तमुनये जला० ॥२५।। मायागतपराविद्यां तां वेक्ति यो मुनीश्वरः । जल० ।। ॐ ह्रीं मायागतभावनाप्राप्तमुनये जला० ॥२६॥