________________
दि० जैन व्रतोद्यापन संग्रह |
| १११
सारं सूत्रकृतागं यः प्रकाशयति संयमी ॥ जल० ॥ ॐ ह्रीं सूत्रकृतांगभावनाप्राप्तमुनये जला० ||६||
सुस्थानांग पर पुण्यां मेदभावेन यः स्मरेत् ॥ जल०|| ॐ ह्रीं स्थानांगभावनाप्राप्तमुनये जला० ॥७॥ समवायांगमहत् ज्ञान यो वेत्ति मुनिसत्तमः । जल० ॥ ॐ ह्रीं समवावांगभावनाप्राप्तमुनये जला० ॥८॥ वादांगं वेत्ति यो साधुः सर्वसावद्यनाशकं ॥ जल ० ॥ ॐ ह्रीं विवादांगभावनाप्राप्तमुनये जला० ॥९॥ ज्ञातृकथांगज्ञातारं धीरवीरमहोदयं । जल० ! ॐ ह्रीं ज्ञातृकथांगभावनाप्राप्तमुनये जला० ॥१०॥ श्रावकाचारविस्तारदेशकम् भव्यबोधकम् । जल० । ॐ ह्रीं श्रावकाचारभावनाप्राप्तमुनये जला० ||११|| अन्तःकुद्दशधर्मांगं भेदाभेद विदांवरं । जल० । ॐ ह्रीं अन्तकृतदशांगभावनाप्राप्तमुनये जला० ॥१२॥ अनुत्तरोपपादांग विस्तारं वेत्ति यो मुनिः । जल० । ॐ ह्रीं अनुत्तरोपपादांगभावनाप्राप्तमुनये जला० ||१३|| विपाकसूत्रांगं सार विपाककर्मसूचकं । जल० । ॐ ह्रीं विपाकसूत्रांगभावनाप्राप्तमुनये जला० 118811 शब्दापशब्दवेत्तारं प्रश्नव्याकरणस्य यः । जल० । ॐ ह्रीं प्रश्नव्याकरणभावनाप्राप्त मुनये जला० ॥ १५॥ दृष्टिवाद दयायुक्त सर्वज्ञवदनोद्भवं । जल० । ॐ ह्रीं दृष्टिवादभावनाप्राप्तमुनये जला० ॥ १६ ॥