________________
११० ]
दि० जैन व्रतोद्यापन संग्रह |
अथ अभीक्ष्णज्ञानोपयोग भावना
प्रबोध पापनाशं च चिदानंद महोदयं । स्थापयामि शुचिभक्त्या ब्रह्मज्ञानं सुखास्पदं ॥
ॐ ह्रीं ज्ञानभावनात्रावतर २ संवौषट् । अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं । अत्र मम सन्निहितो भव भव वषट् । द्वादशांगं सुसिद्धांत चतुर्विधसमुद्भवं । पट्य पाठयते नित्यं ज्ञानोपयोगभावना || ॐ ह्रीं द्वाचत्वारिंशसांगोपांगयुक्ताभीक्ष्णज्ञानोपयोगाय जलं० प्रथमानुयोगवेदांग भेद जानाति यो मुनिः । जलचन्दन पुष्पौधैः पूजये तं मुनीश्वरं ॥ ॐ ह्रीं प्रथमानुयोगवेदभावनाप्राप्तमुनये जला० ॥१॥ करणानुयोगनामानं वेद यो वेत्ति संयमी ॥ जलचन्दन ० ॐ ह्रीं करणानुयोगवेदभावनाप्राप्तमुनये जला० ॥२॥ चरणानुयोगद्वेद भेदाभेदेन वेत्ति यः ॥ जल० ॥ ॐ ह्रीं चरणानुयोगवेदभावनाप्राप्तमुनये जला० ॥३॥ द्रव्यानुयोगवेद हि सदा यो वेत्ति तत्वतः । जल ० ॥ ॐ ह्रीं द्रव्यानुयोग वेदभावनाप्राप्तमुनये जला० ||४|| आचारांग महाज्ञानं यो वेत्ति मुनिपुंगवः । जलचन्दनपुष्पौघैः पूजये तं मुनीश्वरं ॥ ॐ ह्रीं आचारांगभावनाप्राप्तमुनये जला० ||५||