________________
१०८ ] दि० जैन व्रतोद्यापन संग्रह ।
मनसा भोगविरतं जीवसंगनिराकृतं । ब्रह्मचर्यसमापन्न चर्च ये स्वष्टद्रव्यकः ॥ ॐ ह्रीं मनसा भोगविरतिशोलभावनामै जला० ॥५।। वचसा विरतं साधु वक्रवाचानिराकृतं । धर्माधार व्रतैयुक्तं चर्चये म्बष्टद्रव्यकः । ॐ ह्रीं वचसा कृतिभोगविरतिशोलभावनाग जला० ॥६॥ वपुषा विरत साधु कांताकटाक्षय र्जित । मेरुधर्य समापन्न चर्चये स्वष्टद्रव्यकैः ॥ ॐ ह्रीं कायभोगविरतिशीलभावनामै जलादिकं ।।७।। आत्माना विहिते भोगे विरत मुनिपुङ्गवम् । शीलभावसमापन्नं चर्चये स्वष्टद्रव्यकः ।। ॐ ह्रीं आत्मकृतभोगविरतिशोलभावनाये जलादिकं ॥८॥ अन्यस्यात्मकृतस्योपभोगकमेनिषेधन ।।
शीलभावसमापन चर्चये स्वष्टद्रव्यकैः ।। ॐ ह्रीं आत्मना कारितभोगविरतिशीलभावनामै जला० ॥९॥
अन्यस्मिन विहिते भोगे नानुमोदयति यतिः । शीलरत्नसमापन चर्चये स्वष्टद्रव्यकैः ।। ॐ ह्रीं परानुमोदनविरतिशील० जलादिकं ॥१०॥ सर्वसिद्धिप्रदोलोके धर्मशानुबंधिनी । चर्चये जलमुख्याष्टद्रव्यः श्रीज्ञानसागरं ॥ .. ह्रीं शीलभावनायै महाघ ।