________________
दि० जैन व्रतोद्यापन संग्रह ।
अथ शील भावना |
।
शीलायं कामगजेन्द्रसिंह
[ १०७
कायेन वाचा मनसा च नित्यं ।
संस्थापयं मोक्षप्रदाय सारं त्रिकर्णशुद्धया जलचन्दनाद्यैः ||
ॐ ह्रीं शीलभावनात्रावतर २ संघोषट् अत्र तिष्ठ तिष्ठ
ठः ठः । अत्र मम सन्निहितो भव भव वषट् ।
けれ
अष्टादशसहस्रैश्च भेदैर्ब्रतं महोत्तमं । पालनीयं सदा सद्भिः समताशीलभावना ॥ ॐ ह्रीं दशविधसांगोपांगयुक्तशील व्रतेष्वनतीचाराय जलादिकं ॥ सुररामा विकारघ्नं मदनोद्वारवर्जितं । शीलरक्षासमापन्नं चर्चये स्वष्टद्रव्यकैः ॥ ॐ ह्रीं देवत्रीशीलभावनायें जलादिकं ॥ १ ॥ मानुषीरमणीत्यक्तं शुद्ध शीलसमन्वित ं । विकारो नैव यस्यांगे चर्णये स्वष्टद्रव्यकैः ॥ ॐ ह्रीं मनुष्यस्त्रीविरतिशीलभावनाये जलादिकं ॥ २ ॥ मनसा वचसा वपुषा विकारो न तु सर्वथा । पशुखीविरति साधु चर्चये स्वष्टद्रव्यकः ॥ ॐ ह्रीं पशुखीविरतिशीलभावनाये जलादिकं ॥ ३ ॥ काष्टचित्रगता कांता विरतं वनवासिनम् । मकरध्वजदनं चर्षये स्वष्टद्रव्यकेः ॥ ॐ ह्रीं चित्रकाष्टविरतिसीच नावनाये जलादिकं ॥ ४ ॥