SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह | अथ विनय भावना | सर्वज्ञदेवेन विनिर्मितायां भव्यात्मनां कर्मकलंकशांत्य । संस्थापये तां विनयादि जातां [ १०५ चतुर्विधां श्रीजिनधर्मरूपां ॥ ॐ ह्रीं विनयसम्पन्नताश्वतर २ संवौषट् । अत्र तिष्ठ तिष्ठः ठः ठः । अत्र मम सन्निहितो भव भव वषट् । देवशास्त्रगुरूणां च दुविधां च तपस्विनां । तथा च गुणवृद्धानां कर्तव्यो विनयो महान् ॥ ॐ ह्रीं चतुर्विधसांगोपांगयुक्त विनयसम्पन्नताये जलादिकं ||१|| रोगसंक्रात वृद्धानां तथा विद्यावतां मतां । करोति विनयं यो हि पूजये तां सुभावतः ॥ ॐ ह्रीं दर्शनचारित्रसंयुक्ततपस्वी विनयसम्पन्नतायै जलादिकं ॥२॥ समाधानं करोत्येव आर्यिकाणां विशेषतः । जैनधर्मसुवृद्धयथं पूजये तं सुभावतः ।। ॐ ह्रीं आर्यिका संजातविनयसम्पन्नतायै जलादिकं ||३|| अणुव्रताधिकारिणां श्रद्धानां ब्रह्मचारिणाम् । करोति विनयं यो वै पूजये तं सुभावतः ॥ ॐ ह्रीं सम्यक्तसंयुक्तश्रावकसंजात विनय सम्पन्नताये जलादिकं ॥४ श्रावकाचार शुद्धानां श्राविकाणाम् विवेकवान | करोति विनयं यो वै मुनये त सुभावतः ॥ .
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy