________________
दि० जेन व्रतोद्यापन संग्रह । [ १०३ पश्चिमे पुष्करे मेरु जिनो द्वितीय भारते ।
तेषां सद्दर्शन यस्य पूजये तं शभार्चनैः ॥ ॐ ह्रीं पुष्करद्वीपे द्वितीयभरतजिनप्रणीतदर्शन० जला० ॥१४॥
विदेहे पूर्वके देवा महाद्वीपे च पुष्करे ।
तेषां सद्दर्शन यस्य पजये तं शुभार्चनैः ॥ ॐ ह्रीं पुष्करद्वीपेपूर्वविदेहेजिनप्रणीतदर्शन• जलादिकं ॥९॥
पुष्करे पश्चिमे सारे विदेहे जिननायकाः ।
यो विभ्रति सुसम्यक्त पूजये तं शुभार्चनैः ॥ ॐ ह्रीं पुष्करद्वीपेपश्चिमविदेहेजिनप्रणीतदर्शन० जलादिकं ॥९६॥
ऐरावते शुभे क्षेत्र पूर्वे च मेरुपर्वते ।
यो धारयति सम्यक्तं पजये तम् शुभार्चनैः ॥ ॐ ह्रीं पुश्करैरावतपूर्वमेरुजिनप्रणीतदर्शन• जलादिकं ॥९॥
पुष्करैरावते क्षेत्रो पश्चिमे मेरुपर्वते ।।
यो धारयति सम्यक्तं पूजये तं शुमार्चनैः ॥ ॐ ह्रीं पुष्करैरावतेपश्चिममेरुजिनप्रणीतदर्शन० बलादिकं ॥९८॥ सुनीरगंधैः कुसुमैश्च तंदुलैः द्रव्यश्च गंधर्वरमातुलिंगकः । सदशनाख्यां परमां पवित्रां श्रीभूषणानां परिपूजयामि ॥ ॐ ह्रीं दर्शनविशुद्धये महापं निर्वपामोति स्वाहा ।