________________
दि० जेनव्रतोद्यापन संग्रह |
| १०१
मुहूर्तैकगते नीरं मुहुर्गालयते सुधीः । सद्व द्विगुणी कृत्य पूजये तम् शुभार्चनैः ॥ ॐ ह्रीं जलगालणसहितदर्शन० जलादिकं ||८०|| सर्वेषां सज्जनानां यो निशाहारविवर्जकः । रात्रिभोजन सत्यक्तः पूजये तम् शुभार्चनैः ॥ ॐ ह्रीं रात्रिभोजनविरतिदर्शन० जलादिकं ॥ ८१ ॥ जीवादिसप्तत्वानां श्रद्धानं हि करोति यः । शुद्ध सम्यक्तमापन्नः पूजये तम् शुभाचनैः ॥ ॐ ह्रीं सम्यक्तशुद्धिदर्शन० जलादिकं ॥ ८२ ॥ मतिश्रुतावधिश्चेति मनः पर्यय केवलम् । ज्ञानं चाष्टविधं यस्य पूजये तम् शुभार्चनः ॥ ॐ ह्रीं सत्यज्ञानदर्शन० जलादिकं ॥८३॥
महाव्रतानि पंचैव त्रिगुप्तिसमतिस्तथा । चारित्रं यस्य चित्तेस्ति पूजये तम् शुभार्चनंः ॥ ॐ ह्रीं शुद्धचारित्रदर्शन० जलादिकं || ८४|| प्रथमे भारते क्षेत्रे जिनाः कर्मविनाशकाः । तेषां सद्दर्शनं यस्य पूजये तम् शुभार्चनैः ॥
A
ॐ ह्रीं प्रथमजिनोद्भवदर्शन० जलादिक ॥८५॥ द्वात्रिंशत् विदेहाश्च तेषु जाता जिनोचमाः । यस्य मेषां पशभक्ति पूजये सम्मार्थः ॥ ॐ ह्रीं विहक्षेत्र
। 検便