________________
९८] दि. जैनबसोबापन संग्रह ।
भूताष्टमीषु पर्वेष प्रोषधे लीनमानसं । सद्धर्मामृतसन्तुष्टः पूजये तम शुभार्चनैः ॥ ॐ ह्रीं प्रोषधोपवाससंयुक्तदर्शन० जलादिकं ।।५९॥ भोगोपभोगसंख्यानं यः करोति विशुद्धये । रत्नत्रयव्रताधारः पूजये तम् शुभार्चनैः ।। ॐ ह्रीं भोगोपभोगविरतिदर्शन० जलादिकं ॥६०॥ अतिथीनां यतीनां च करोत्योदरशुश्रषां । सल्लेखनां करोत्येव पूजये त शुभार्चनैः ॥ ॐ ह्रीं अतिथिसंविभागसंयुक्तदर्शन० जलादिकं ॥६॥ विविक्तशय्यासनानां हि पापारम्भपराड्मुखः । नैव स्पर्श करोत्येव पूजये तशुभार्चनैः ।। ॐ ह्रीं विविक्त शय्याशनकृतदर्शन० जलादिकं ।।६।। करोति सर्वदा ननं कायक्लेशतपोमहत् । धनाहारेण पुष्टांगः पूजये तं शुभाचनैः ।। ॐ ह्रीं कायक्लेशसंयुक्तदर्शन० जलादिकं ॥६३।। व्रतेन जायते दोषः पूर्वकर्मानुसारिणः । तद्दोषरहितः योगी पूजये तं शुभाचनः ।। ॐ ह्रीं स्वाध्यायसंयुक्तदर्शन० जलादिकं ॥६४।। हस्तपादादिसंभारवर्जित काष्टवत् मुनिः । कायोत्सर्गव्रतारूढः पूजये तं शुभार्चनेः ।। ॐ ह्रीं कायोत्सर्गसंयुक्तदर्शन० जलादिकं ॥६५॥