________________
दि. जैन व्रतोद्यापन संग्रह । [ ९७ विस्मृतं पतितं नष्ट कदाचित्पथिकाजनैः । निर्लोभी न तु गृहणाति पूजये तं शुभार्चनैः ।। ॐ ह्रीं चौर्यविरतिदर्शन• जलादिकं ॥५२॥ ब्रह्मचर्यव्रते धीरो नवभेदपरायणः । . तुर्ये व्रते सदारक्तः पूजये तं शुभार्चनैः ॥ . ॐ ह्रीं ब्रह्मचर्यसंयुक्तदर्शनविशुद्धये जला० ॥५३॥ मनोवचनयोगेन अन्तर्बाह्यपरिग्रहान् । त्यक्त्वा सन्तोषमापन्न पूजये तं शुभार्चनैः ॥ ॐ ह्रीं परिग्रहविर तिदर्शन• जलादिकम् ॥५४॥ पूर्वपश्चिमयोनूनं दक्षिणोत्तर भागयोः । प्रमाणं योजनैर्यस्य पूजये तं शुभार्चनैः ॥ ॐ ह्रीं दिग्वतयुक्तदर्शन० जलादिकं ॥५५॥ अग्निनैऋत्य कोणेषु व्रतं दधाति यो मुनिः । अहिंसावतरक्षार्थ पूजये तम् शुभार्चनैः ।। ॐ ह्रीं विदिग्संख्यायुक्त दर्शन० जलादिकं ॥५६।। शुककुकरमार्जार कुठारासि ह्यनर्थकान् । न पुष्णाति कदा साधुः पूजये तं शुभार्चनैः ॥ ॐ ह्रीं अनर्थदण्डविरतिदर्शन० जलादिकं ।।५७।। सामायिकवताशक्तं द्वात्रिंशदोषदरगं । समता भावसम्पन्नं पूजये तं शुभार्चनैः ।। ॐ ह्रीं सामाथिकसंयुक्तदर्शन० जलादिकं ॥ ८॥