________________
दि. जैनव्रतोद्यापन संग्रह । [९५ सप्तानां व्यसनामां हि यतव्यसनमग्रिमम् । द्यूतव्यसनसत्यक्तः पूजये तं शुभार्चनैः ।। ॐ ह्रीं द्यूतव्यसनविरतिदर्शन० जलादिकं ॥३७॥ मांसस्य दर्शने त्रासे भक्षणप्राणनिर्गमः । त्यक्त मांसं सदा येन पूजये तं शुमार्चनैः ॥ ॐ ह्रीं मांसव्यसनरहितदर्शन• जलादिकं ॥३॥ मद्यपान महापाप भयभीतो यतीश्वरः । तद्गन्धेऽपि मनो नास्ति पूजये तम् शुभार्चनैः॥ ॐ ह्रीं मद्यपानव्यसनरहितदर्शन० जलादिकं ॥३९॥ गणिकाव्यसनेदूरशीलाभरणभूषितः । संघम स्त्रीसमाश्लिष्टः पूजये तम् शुभार्चनैः ॐ ह्रीं वेश्याव्यसनरहितदर्शन० जलादिकं ॥४०॥ षटकाय रक्षणे दक्षः सनसत्त्वाभयप्रदः । पापाद्विरतो योमी पूजये तम् शुभाचैनैः ॥ ॐ ह्रीं पापाxिव्यसनरहितदर्शन० जलादिकं ॥४॥ शीलसन्नाहसंपन्नः परदारा पराड्मुखः । ब्रह्मचारी त्रिशुद्धयाय पूजये तम् शुभार्चनैः ॥ ॐ ह्रीं परदरागमनविरतिदर्शन० जलादिकं ॥४२॥ त्रसजीववधोत्पन्न मधुजीवशताकुलं । तस्य त्यागस्ततो येन पूजये तम् शुभार्चनैः ॐ ह्रीं मधुत्यागदर्शन० जलादिकं० ॥४३॥