________________
९४] दि० जैन प्रतोचापन संग्रह।
अर्चामदविनाशाय स्वगौरवविवर्जितां । स्वात्मतत्वविलीन हि पूजये तं शुभार्चनैः ॥ ॐ ह्रीं पूजामदरहितदर्शन० जलादिकं ॥३०॥ उच्चस्तरकुले जन्म तस्याहंकारवर्जितः । धर्मानुष्ठानसंलीनः पूजये तं शुभाचनैः । ॐ ह्रीं कुलमदरहितदर्शन० जलादिकं ॥३१॥ जातिमदातिगः शांतः सु जातो जातमुल्वणः । दर्शनज्ञानसंपन्नः पूजये तं शुभार्चनैः ।। ॐ ह्रीं जातिमदरहितदर्शन० जलादिकं ॥३२॥ शरीरादौ बलं यस्य तेन गर्वेण पुरितः । तत्गनरहितः साधुः पूजयेतम् शुभार्चनैः ॥ ॐ ह्रीं बलमदरहितदर्शन० जलादिकं ॥३४॥ रत्नहेमपदार्था ये संसारे लोभकारणं । तप्पापाद्रहितो दक्षः पूजये तं शुभार्चनैः ।। ॐ ह्रीं ऋद्धिमदरहितदर्शन० जलादिकं ॥३४।। मासपक्षोपवासादीन् तपः कुर्वन्ति साधवः । तपो गवं विनिमुक्तः पजये तं शुभाचनैः ।। ॐ ह्रीं तपोमदरहितदर्शन० जलादिकं ॥३५॥ कामदेवसमं रूपं कामदं कामदायकं । कोयक्लेशकशीभूतः पूजये तं शुभार्चनैः ॥ ॐ ह्रीं रूपमदरहितदर्शन० जलादिकं ॥३६।।