________________
दि० जैन व्रतोद्यापन संग्रह ।
गङ्गासिंधुनदीस्नाने विरतो व्रतवल्लभः । गङ्गासिंधुनदीतोयैः पूजये तम शुभार्चनैः ॥ ॐ ह्रीं गंगादिस्नानरहितदर्शनविशुद्धये जलादिकं ॥२३॥ शिकतापूजने योगी विरतो व्रतरक्षकः । मोक्षाभिलाषवान् विद्वान् पूजये तशुभार्चनैः ॥ ॐ ह्रीं वालुकादिपूजारहितदर्शन० जलादिकं ॥२४॥ पर्वतादिषु स्थानेषू आरुह्य न पतन्ति यः । तत्पापाद्विरतो वाग्मी पूजये तम् शुभार्चनैः । ॐ ह्रीं गिरिपातरहितदर्शन० जलादिकं ॥२५।। अग्निपातादिपापेभ्यो विरतो धर्मतत्परः । ध्यानाग्निकुण्डसम्पोषी पजो तम् शुभार्चनैः ॥ ॐ ह्रीं अग्निपातरहितदर्शन० जलादिकं ॥२६॥ व्रतहीनो दयाहीनो मिथ्यात्वमतपूरितः । तस्यसङ्गविनिमुक्तः पूजये त शुभार्चनैः ॥ ॐ ह्रीं कुगुरुसेवारहितदर्शन• जलादिकम् ॥२७॥ शंकराग्रे शिरोछेदो मिथ्यात्वे प्रतिपादितः। तद्भव्यानां विनिमुक्तं पूजये तशुभार्चनैः ॥ ॐ ह्रीं शंकरादिग्रेमस्तकछेदमिथ्यातत्वरहितदर्शन० ॥२८॥ शास्त्रज्ञानधरो मूढो ज्ञानाहंकारपूरितः । तद्भवरहितः ज्ञानी पूजये तशुभाचनैः । ॐ ह्रीं ज्ञानमदररहितदर्शन० जलादिकं ॥२९॥