SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३०७ -१५. ३७] ___- सामायिकप्रतिमाप्रपञ्चनम् - 1213 ) ॐ हीं श्रीं पुरःस्थैस्तु नमो ऽन्तः सकलैरपि । सिद्धाचार्यउपाध्यायसर्वसाधुपदै दिशाम् ॥ ३३ 1214) दलानि पूरयेदन्यच्चतुष्कं सम्यक्पूर्वकैः । दर्शनज्ञानचारित्रतपोभिर्मुक्तिसूचकैः । ३४ 1215) बहुत्वैकत्वसंयुक्तैश्चतुर्थ्यास्तु यथाक्रमम् । स्वाहान्तैरष्टभिर्वर्गः प्रादक्षिण्यं तदग्रतः ॥ ३५ 1216) दलानामन्तराणां च यथासंख्येन विन्यसेत् । ऊर्ध्वदेशेषु सर्वेषु श्रीमन्त्रं झ्वीपदं सुधीः ॥ ३६ 1217) कथ्यमानेन गणभन्नाम्ना सदलयेन तु । __ प्रदक्षिणं ततो मायाबीजेन त्रिगुणेन च ॥ ३७ अन्ते शाङ्कुशेनेत्युपस्कारः । गणधरवलयं प्रदक्षिणं लेख्यम् । यथा- ओं णमो अरहंताणं । औं णमो सिद्धाणं । ओं णमो आइरियाणं । ओं णमो उवज्झायाणं । ओं णमो लोए सव्वसाहूणं । ओं णमो जिणाणं । ओं णमो ओहिजिणाणं । औं णमो परमोहिजिणाणं । ओं णमो सवोहिजिणाणं । औं णमो अणंतोहिजिणाणं । ओं णमो कोट्ठबुद्धीणं । औं णमो बीजबुद्धीणं । ओं णमो पदाणुसारीणं । ओं णमो भिन्नसोदाराणं । ओं णमो पत्तेयबुद्धाणं । औं णमो सयंबुद्धाएं। ओं णमो बोहियबुद्धाणं । औं णमो उज्जुमदीणं । ओं णमो विउलमदीणं । औं णमो दसपुवीणं । ओं णमो अट्ठमहानिमित्तकुसलाणं । ओं णमो विउव्वणपत्ताणं । ओं णमो विज्जाहराणं । ओं णमो चारणाणं । ओं णमो पण्णसमणाणं । ओं णमो आयासगामीणं । औं ह्रीं श्रीं ह्रीं नम इति । के दलों को क्रमशः सिद्ध, आचार्य, उपाध्याय और सर्व साधुपदों से तथा विदिशा के दलों को मुक्ति के सूचक बहुत्व और एकत्व युक्त सम्यक् शब्दसहित दर्शन, ज्ञान, चारित्र और तप इन चतुर्थ्यन्त शब्दों से पूर्ण करना चाहिये । उस के आगे स्वाहा शब्द अन्त में लिखकर आठ वर्ग प्रदक्षिण क्रम से यथाक्रम दिशादल और विदिशादलों के अन्तरालों में लिखना चाहिये । सर्व दलों के ऊर्ध्व भाग में विद्वान् ‘श्री' मंत्र और 'इवी' ऐसा अक्षर लिखे ॥ ३२-३६ ॥ . ___ आगे कहे जानेवाले गणभृत नामक वलय से और त्रिगुण मायाबीज से वेष्टित कर के अंत में 'शं' अंकुश लिखना चाहिये ॥ ३७ ॥ ___ ३५) 1 D कषघनादिकं. 2 D कचटतप। ३७) 1 D तलयेन तु. 2 व्हींकारेण गबम्. 3 P कौतुबुद्धीणं. 4 P°पयाणु. 5 P°भन्नस. D प्रज्ञा 1
SR No.090136
Book TitleDharmaratnakar
Original Sutra AuthorN/A
AuthorJaysen, A N Upadhye
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1974
Total Pages530
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy