________________
दिव्यसंगठ
टीका : चदुविधो बंधो चतुर्विधो बन्धो भवति । कस्मात् ? स पथडिट्ठिदिअणुभागप्पदेसभेदा दु प्रकृतिस्थित्यनुभागप्रदेशभेदात् । स कस्य, कस्मात् बन्ध इति ? जोगा पथडिपदेसा अत्राशुभमनोवचनकायेभ्यः, प्रकृतिप्रदेशबन्धौ भवतः । ठिदि अणुभागा कसायदो हुंति स्थिति - अनुभागबन्धौ कषायती भवतः । तत्र ज्ञानावरणादिकर्मप्रकृतीनां बन्धः । मिथ्यात्वासं यमक षाययोगवशात् कर्मत्वमुपगतानां ज्ञानावरणादिकर्मप्रदेशानां यावत् कालेनान्यस्वरूपेण परिणतिं याति काल कालस्य तसिंखदर्शनावरणवेदनीयान्तरायाणामुत्कृष्टस्थिति: सागरोपमानां त्रिंशत्कोटोकोट्यः । मोहनीयस्य सप्ततिकोटी कोट्यः, नामगोत्रयोविंशतिकोटीकोट्यः । आयुष्कस्त्रयस्त्रिंशत्सागरोपमा। जघन्यस्थितिर्वेदनीयस्य द्वादशमुहूर्त्ताः, नामगोत्रयोरष्टौ । शेषाणामन्तर्मुहूर्त्ताः, एतेषां स्थितिबन्धः । अणुभागः कर्मणां रसशक्तिर्वा अनुभागस्तस्य भागोऽनुभागबन्धः । प्रदेशतोऽनुकर्मानुबन्धः कर्मप्रदेशास्तच्चैकस्मिन्जीवप्रदेशेऽनन्तानन्तास्तिष्ठन्ति । तेषां बन्धः प्रदेशबन्धः ।
उत्थानिका : वह बन्ध चार प्रकार का होता है।
गाथार्थ : [ बंधो ] बन्ध [ पयडि ] प्रकृति [ ठिदि ] स्थिति [ अणुभाग ] अनुभाग [ पदेसभेदा ] प्रदेश के भेद से [ चदुविधो ] चार प्रकार का है [दु] और [ पयडिपदेसा ] प्रकृति- प्रदेश बन्ध [ जोगा ] योग से [ ठिदिअणुभागा] स्थिति - अनुभागबन्ध [ कसायदो ] कषाय से [ हुंति ] होता है || 33 ॥
टीकार्थ: चदुविधो बंधो बन्ध चार प्रकार का होता है। वह कैसे ? पयडिट्ठिदि अणुभागप्पदेस भेदा दु प्रकृति, स्थिति, अनुभाग और प्रदेश के भेद से। वह बन्ध किस का कैसे होता है? जोगा पयडिपदेसा अशुभ मन-
66