________________
दव्यसंगह। पूर्वोक्ताः सप्त चक्षुप्राणश्च। एते पर्याप्तापर्याप्ताः। अत्र पर्याप्तस्य पर्याप्तयः पञ्च। मनसोऽभावः। अपामा पूर्ववचत्वारः। पठेन्द्रियस्य तिर्यञ्चसंज्ञिनों प्राणा नव। पूर्वोक्ताष्टौ श्रोत्रप्राणश्च। एतेपर्याप्तापर्यासाः। अज्ञपर्याप्तस्य पर्याप्तयः पञ्च, मनसोऽभावः। अपर्याप्तस्य पूर्ववच्चत्वारः। पञ्चेन्द्रियस्य संज्ञिनः प्राणाः दश, पूर्वोक्ता नव मनोबलप्राणश्च। एते पर्याप्तापर्याप्ताश्च। पर्याप्तस्य पर्याप्तयः षट्। अपर्याप्तस्य पर्याप्तयश्चत्वारः। भाषामनसोऽभावः। ते च जीवाः समनस्का अमनस्काश भवन्तीत्याह-समणा अमणा या पंचिदिय समनस्का अमनस्काश्च भवति। तत्र तिर्यञ्चसमनस्का अमनस्काश्च। ये अमनस्कास्ते गोरखरादयो जालन्धरमरुदेशादिषु देशेषु दृश्यन्ते। णिम्मणा परे सव्वे एकेन्द्रियद्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-निर्मनसः। ननु तेऽमनस्कास्तदा कथ्यन्ते। तेषां पञ्चेन्द्रियाप्रवृत्तिर्यतो मनः पूर्वकेन्द्रियप्रवृत्तिरिति शास्त्रवचनम्। अत्रोत्तरमाह-सर्वेषामेव जीवानां स्वभावत एवाहारभयमैथुनपरिग्रहस्वरूपसंज्ञाचतुष्टयं विद्यत एव प्रतीतश्च दृश्यते। यथा वृक्षस्य जलसिञ्चनाद् वृद्धिः। कुठारायुधपुरुषदर्शनात्कम्पः। वनिताचरणत्राटकनात्पुष्पनिर्गमो वृक्षमूलप्ररोहावष्टम्भनिधानग्रहणमिति। तस्मात्तेषां मनोव्यापाररहिता प्रवृत्तिः। पुनः प्रोच्यते। तेषां सर्वथा मनसोऽभाव इति न, किन्तु शक्तिरूपत्वेन नास्ति। कुत:? पूर्वोपार्जितमतिज्ञानावरणकर्मोदयवशात् । सर्वथा यदि मनसोऽभावो भण्यते, तदान्य जन्मनि मनुष्यपर्याये गृहीते सति विमनस्कत्वमायाति। एवं सति सर्वज्ञवचनविरोध: स्यात्। यतः सुरणरणेरइया समनस्काः आगमे प्रतिपादिताः। तिर्यञ्चो विकल्पनीयाः। तस्मात् कर्मोदयवशात् व्यवहारनयापेक्षया तेषाममनस्कत्वं न परमार्थतः, इति स्थिते च। उत्थानिका : जीवों के लक्षण के अनुसार अनन्तानन्त जीव संसारी अवस्था में हैं, ऐसा कहते हैं -
24