________________
१३८
दशाश्रुतस्कन्धनियुक्ति : एक अध्ययन
३. भृत्य द्रमक -वृत्तान्त
खद्धाऽऽदाणियगेहे पायस दहण चेडरूवाई। पियरो भासण खीरे जाइय लद्धे य तेणा उ।।९७।। पायसहरणं छत्ता पच्चागय दमग असियए सीसं । भाउय सेणावति खिंसणा य सरणागतो जत्थ।।९८।।
-द०नि०१
एगो दमओ पच्चंतगामवासी तेण सरतकाले चेडरूवेहिं जाइज्जंतेण दुद्धं मग्गिउण पायसो रखो। तत्य चोरसेणा पडिया। तेहिं विलोलिय। सो य पायसो सत्थालीतो हरितो तेणेहि। सो य अडवीतो तणं लुणिऊण अज्ज तेहिं संमं पायसं भोक्खामीति जाव इंतस्स चेडरूवेहिं रूयमाणेहि सिट्ठ, कोषेण गंतुं तेसिं चोराण वक्खेवेणं सेणावइस्स असियएणसीसं छिंदिऊणणट्ठो। ते य चोराहयसेणावतिया णट्ठा। तेहिं गंतूण पलिंतस्स डहरओ भाया सेणावती अभिसितो। ताहे ताओ माता भइभइणीओतंभणंति, तुम्ह अहंवरियं अमारेऊण इच्छसि सेणावइत्तणं काउं? तेण गंतूण सो आणितो दमगो जीवगझो वराओ। तेसिं पुरओणिगलियंबंधिऊण भणितोषगुंगहाय भणइ, कत्य? आहणामि सरेण भाइमारगा?, तेण भणियं-जत्य सरणागया विज्झंति। तेण चिंतिऊण भणियं-कइयावि नो सरणागता आहम्मंति, ताहे सो पूएऊण विसज्जितो। जति ताव तेण धम्मं अयाणमाणेण मुक्को, किमंग पुण साधुणा परलोगभीतेण अन्भुवगतस्स सम्मं सहितव्वं खमियव्व।।
-द०चू०। खद्धिं आदाणिं जेसु गिहेसु खद्धादाणीयगिहा - ईश्वरगृहा इत्यर्थः। तेसु खद्धादाणीयगिहेसु, खणकाले पायसो णवगपयसाहितो। तं दटुं दमगचेडा दमगो-दरिदो तस्स पुत्तभंडा इत्यर्थः पितरं ओभासंति- “अम्ह वि पायस देहि" त्ति भणितो तेण गामे दुद्धतंदुले ओहारिऊणसमप्पियं भारियाए- “पायसमुवसाहेहि" त्ति। सो य पच्चंतगामो, तत्थ चोरसेणा पडिता, ते य गामं विलुलिउमाढत्ता।
तस्स दमगस्स सो य पायसो सह थालीए हडो। तं बेलं सो दमगोछेतं गतो। सो य छेतातो तणं लुणिऊणं आगतो, तं चिंतेति- “अज्ज चेडरूवेहिं समं भोक्खेमि" त्ति धरंगणपत्तस्स चेडरूवेहिं कहितं ततो "बप्प", त्ति भणंतेहि सो य पायसो हडो। सो तणपूलियं छड्डेऊण गतो कोहाभिभूतो, पेच्छति सेणाहिवस्स पुरतो पायसथालियं ठवियं। ते चोरा पुणो गामं पविट्ठा, एगागी सेणाहिवो चिट्ठइ। तेण य दमगेण असिएण