________________
151
अभेद भेद प्रतिपत्तिदुर्गमे
महत्या धाद्भुततत्त्वर्त्मनि ।
समग्र सीमा स्खलना दनाकुला स्तवैव विष्वग् विचरन्ति दृष्टयः ॥ 21 ॥
अभिन्नभिन्नस्थितमर्थमण्डलं
समक्षमालोकयतः सदाऽखिलम् ।
स्फुटस्तवात्माऽयमभिन्नसन्मयो
उप्यनन्त पर्याय विभिन्न वैभवः ॥22॥
अनाकुलानादिभिरात्म लक्षणैः सुखादिरूपानिजवस्तुहेतवः वैककालं विलसन्ति पुष्कलाः प्रगल्भबोधज्वलिता विभूनयः ॥23॥
समस्तमन्तश्च बहिश्च वैभवं
निमञ्ज मुन्मग्नमिदं विभासयन् । त्वमुच्छलन्नैव पिधीयसे पर रनन्तविज्ञानघनौघघस्मरः ॥24 ॥ नितान्तामिद्धे न तपो विशोषितं
तथा प्रभो मां ज्वलयस्व तेजसा । यथैष मां त्वां सकलं चराचरं
प्रधर्ष्या विष्वग्ज्वलयन् ज्वालाम्यहम् ॥ 25 ॥ छ ॥