________________
[3]
न मानमेर्यास्थतिरात्मचुम्बिनी प्रसह्यबाह्यार्थ निषेधन क्षमा
वदन्ति बोधाकृतयः परिस्फुटं
विजैव वाचा बहिरर्थमञ्जसा ॥ 10 ॥
विनोपयोग स्फुरितं सुखादिभिः स्ववस्तुनिर्मग्न गुणैर्विभावितः ।
नामेषि समय बाकं
यथा विना बाचकवाच्य भावतः ॥11 ॥
क्रमापतद्भूरिविभूतिभारिणि
स्वभाव एव स्फुरतस्तवानिसम् ।
तमं समग्रं सहभाविवैभवं
विवर्त्तमानं परितः प्रकाशते 1112 ॥
क्रमाक्रमान्तविशेषनिह्नवा
दनंशमेकं सहजं सनातनम् ।
सदैवसन्मात्रमदं निरङ्कुशं
समान्तनस्त्वं स्फुटमीश पश्यसि ॥13 ॥
प्रदेशभेदक्षण भेदखण्डितं
समग्रमन्तश्च बहिश्च पश्यतः ।
समन्ततः केवलमुच्छलन्त्यमी
अमूर्तमूर्त्ताः क्षणिकास्तवाऽणवः ॥14 ॥ सतो निरंशात् क्रमशों ऽशकल्पना द्विपश्चिमांशावधिवद्धविस्तराः