________________
[2]
दृग्बोधडिमोपगूढविततत्रैलोक्यभारोन्मुख व्यायामार्पित चण्डवीर्य रभसस्कारीभवज्योतिषः उच्चण्डोत्कलिका कलापबहलाः सम्भूय मुञ्चन्ति ते स्पष्टोद्योनविकाशमांसलरूचश्चैतन्य नीराजनाः॥5॥
एकस्योच्छलदच्छबोधमधुर द्रव्यात्मनोन्मजत: कोऽनेकान्तदुराशय तव विभो भिन्धात् स्वभावं सुधी:
उद्गच्छद्भिरनन्तधर्मविभवप्राग्भारभिन्नोदय दैवायं यदि नाद्यतः स्वयमपि स्वादान्तरः साधयेत् ॥6॥
भावाऽभाषकरम्मितकविकसदाल लग धानामहे भात्युचैरनवस्थितोऽपि महिमा सम्यक् सदावस्थितः ॥7॥
चिन्मानं परिशुद्धमुद्धतरस प्राग्भार मेकं सदा चिच्छक्ति प्रकरैरनेकमपिच क्रिडाक्रमादक्रमात् द्रव्याप्त्याडपि निरूत्सुकस्य वसनाचित्पिण्डचिण्डत्विषि स्वात्मन्यद्य तवेश शाश्वतमिद तेजो जयत्येव नः ।।8।। वयद्वतविवर्तवर्ति महसा द्रवयेण गुप्त्यायानि पर्यायैरवकीर्यमाणमहिमा नावास्थिति गाहसे एकोऽपित्वमखंडखण्डितनिजप्राम्भारधीरः स्फुर निद्धारोद्भुतमातनोषि परमं कस्येश नोत्पश्यतः ॥ यन्नास्तीति विभासि भासि भगवनस्तीति यच्च स्वयं भावाभावमयं ततोऽसि क्रिमपि त्वं देव जात्यन्तरम्
भावाभावमयोऽप्यभाव महसा नाभावतां नीयसे नित्योद्योतविकाशहासाविल सच्चित्पिण्डचण्डोद्धमः॥०॥