________________
अध्याय 24
काऽनेक्रमापूर्णपतत पस्तीर्णगढस्फुटं नित्यानित्यमशुद्धशुद्धमाभितस्तेजो दधत्यद्भुतम् दिव्यानन्तविभूतिभासिनि चिनिद्रव्ये जिनेन्द्रेऽधुना मज्जामः सहज प्रकाश भरतो भातीह विश्वस्पृशि॥ एकस्या झमविक्रमैकरसिन स्त्रैलोक्यचक्रक्रम क्रीडारम्भगम्भिरनिर्भरहठोत्फुल्लोपयोगात्मनः आनन्दोत्कलिका भरस्फुटदतिस्पष्ट स्वभावस्य ते नाधन्याः प्रपिवन्ति सुन्दरमिदं रूपं सुगुप्सं स्वतः ॥2॥ निःसिम्नोऽस्य भरात् स्खलद्भिराभितो विश्वस्य सीम्युज्वलै
बल्गगुल्गुनिराकुलैककलनक्रोद्धारसस्योर्निभिः
चैतन्यामृतपूरनिर्भरभृतं स्फीतं स्वभावश्रिया पीत्वेतत् तव रूपमद्भुततमं माद्यन्ति केनामन ॥३॥ एकः कोऽपि हदावरूद्धरभयस्फारप्रकाशस्त्वया चिद्वीर्यातिशयेन केवल सुधापिण्डः किलोलोडित: यस्याद्याप्यतिवल्गुवल्गिनवलत्कल्लोल मालाबली त्रैलोक्योदरकन्दरा सति भरभ्रस्यद भ्रम भ्राम्यति॥4 ।।