________________
__
-
[5]
आयासयन्नप्यपरान् परेषा मुपासनीय स्त्वमिहक आसीः॥21॥
व्यापारयदुःख विनोदनार्थ मारोपय दुःख भरं प्रसह्य।
परग्धव्यं जिनशासनं ते दुःखस्य मूलान्यपि कृन्ततीह ॥22॥
समामृत स्वाद विदां मुनीना मुनहादुःशानोजी सररम्
पयो रसजस्य यथा वृषारे हठाग्नितप्तं पिबतः पयोऽन्त्र ।।23 ॥
अपन्द संवेदन सान्द्र मूर्तिः समग्रवीर्याति शयोपपन्नः। निःशेषिताऽशेष कलङ्क पङ्कः कोऽन्यो भवेदासतरो भवन्तः ॥24॥
यतरत्तवेदं प्रतिभाति शब्द ब्रह्मैकाचिन्मण्डपकोण चुम्बि।
ततः परं ब्रह्म भवानिहेको यस्मात् परं नापरमस्ति किञ्चित् ॥24॥छ। ।।