SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ RAIm बचोसागर । १९२] त AISAATHARमरसताया दंसणं णाण झाणं अणंतं बलं ते जिणा दिंतु अम्हं वरं मंगलं । इत्यादि जयमाला पढ़कर तीन प्रदक्षिणा देनी चाहिये । फिर अर्ध महा अर्घ देकर साष्टांग या पंचांग नमस्कार करना चाहिये । फिर शांतिजिनं शशिनिर्मलवकत्रं शीलगुणवतसंयमपात्रम् । इत्यादि शान्ति पाठ पढ़ना चाहिये। फिर आये हुए देवताओंका विसर्जन करना चाहिये। बिसर्जन करनेके श्लोक ये हैं। पंचहाचारपंचग्यिसंसाइया, वारसंगाइ सुय जलहि अवगाया। मोक्खलच्छी महंतो महं ते सया, सूरिणो दिन मोक्खं गया संगया ॥३॥ घोरसंसारभीमाडवीकाणणे, तिकववियरालणझावपंचाणणे । णडमगाण जीवाण पहदेसया वंदिमो ते उबज्झाय अम्टे सया ।।४।। उग्गतवयणकरणेहि झोणं गया,धम्मवरझागककलेकमाणं गया । णिभर तवसिरीए समलिंगया, साहोते महामक्खिपमग्गया ॥५॥ एण थोत्तेण जो पंचगुरु बंदए, गुरुयसंसारघणवेल्लि सो छिदए । सहरको सिद्ध गुरुसा चव सागा गुपद करिबर्ग जगजालणं ॥६॥ __ अरिहा सिद्धा इरिया उवझाया साह पंचपरमेष्ठी । एयाण णमुक्कारो भवे भवे मम सुई दितु। ॐ ह्रीं अहेत्सिद्धाचार्योपाध्यायनर्वसाधुपंचपरमेष्टिभ्योऽध्य निर्वपामीति स्वाहा । इच्छामि भंते पंचगुरुभक्ति काओसग्गो की तस्सालोओ अट्टमहापाडिहेरसंजुताणं अरहताणं, अगण-संपण्णाणं उडलोयम्मि पइठियाणं सिद्धाणं, अटुपवयणमा उत्संजुनाणं आइरियाणं, आयारादिसुदणाणोवदेसयाणं उवजमायाणं, तिरियणगुणपालणरयाणं सब्बसाहूणे, णिच्चकालं अच्नेमि पूजेमि वंदामि णमस्सामि दुक्खस्त्रओ कम्मलओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्छ । इत्याशीर्वाद: पुष्पांजलि क्षिपेत् । २-शांति पाठ शान्तिजिनशशिनिर्मलवक्त्रं शीलगणव्रतसंयमपात्रम् । अष्टशताचितलक्षणगात्र नौमि जिनोत्तममम्बुजनेत्रम् ।। १ ।। पंचममीप्सितचक्रधराणां पूजितमिन्द्रनरेन्द्रगणेश्च । शान्तिकर गणशान्तिमभीप्सु षोडश तीर्थकर प्रणमामि ॥ २॥ दिव्यतरुःसुरपुष्पसुवृष्टिदुंदुभिरासनयोजनघोषौ । आतपवारण चा मरयुग्मे यस्य विभाति च मण्डलतेजः ॥३॥ तं जगचितशान्तिजिनेन्द्र शान्तिकरं शिरसा प्रणमामि । सर्वगणाय तु यच्छतु शांति मह्ममर पठते परमां च ॥ ४ ॥ येऽभ्पचिता मुकुटकुण्डलहाररलेः, शक्रादिभिः सुरगणैः स्तुतपादपद्माः । ते मे जिनाः प्रवरवंशज प्रदीपाः, तोथंकुराः सततशान्तिकराः भवन्तु ।। ५ ।। संपूजकानां प्रतिपालकाना यतीन्द्र सामान्यतपोधनानाम्, देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्ति भगवान् जिनेन्द्रः ।।६।।
SR No.090116
Book TitleCharcha Sagar
Original Sutra AuthorN/A
AuthorChampalal Pandit
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages597
LanguageHindi
ClassificationBook_Devnagari & Principle
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy