________________
सागर
१९३ ]
ज्ञानतोऽज्ञानतो वापि शास्त्रोक्तं न कृतं मया। तत्सर्व पूर्णमेवास्तु त्वत्प्रसादाग्जिनेश्वर॥ । आह्वानं नैव जानामि नैव जानामि पूजनम् । विसर्जनं नैव जानामि क्षमस्व परमेश्वर ॥
आहूता ये पुरा देवा लब्धभागा यथाकम । ते मयाभ्यर्चिता भक्त्या सर्वे यांतु यथालयम्॥ मन्त्रहीनं क्रियाहीनं द्रव्यहीनं कृतं मया । तत्सर्व क्षम्यतां सर्वः रक्ष रक्ष जिनेश्वर ॥
ॐ ह्रीं ये देवगणा अत्र पूजनाषसरे मया आहूता पूजिता ते प्रसन्नीभूता स्वस्थाने जः जः जः स्वाहा। है
इस प्रकार मंत्रपूर्वक विसर्जन करना चाहिये। तदनंतर नमस्कार कर पूजावशेष द्रव्यसे आशिष अपने । मस्तक पर धारण करना चाहिये। फिर पूजा द्रव्य लेकर ईर्यापथ शुद्धिपूर्वक उस गाँव वा नगरके जिनालयमें
जाना चाहिये । उसको विषि इस प्रकार हैन श्रावकोंको जिनमंदिर में जाते समय सबसे पहले "ॐ ह्रीं अहं वारपालाननुज्ञापयामि स्वाहा" यह
मंत्र पढ़कर द्वारपालकी आमा लेनी चाहिये। फिर "ॐ ह्रीं महं णिसही गिसही गिसही रत्नत्रय पुरस्सराय। विद्यामणल निवेशनाय सममयाय निःसहो जिनालयं प्रविशामि स्वाहा ।" यह मंत्र पढ़कर जिनालयमें प्रवेश करना चाहिये। फिर “ॐ ह्रीं पवित्रतर गंधोदकं शिरषि परिषिचयामि स्वाहा" यह मंत्र पढ़कर जिनगंधोदकी को अपने मस्तक पर लगाना चाहिये। फिर सुपट्टेको कमरसे लेकर एक पल्ला तो बाएं कंधे पर रखना
क्षेमं सर्वप्रजानां प्रभवतु बलवान् धार्मिको भूमिपाल: काले काले च सम्यक वितरतु मघवा व्याधयो यान्तु नाशम् । दुर्भिक्षं चौरमारी क्षणमपि जगतां मास्ममूज्जीवलोके जैनेन्द्रं धर्मचक्र प्रभवतु सततं सर्वसौख्यप्रदायि ॥७॥ प्रध्वस्तषासिकर्माणः केवलज्ञानभास्कराः। कुर्वन्तु जयतः शाति वृषभाचाः बिनेश्वराः॥८॥
प्रथमं करणं चरण द्रव्यं नमः।
अथेष्टप्रार्थना शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदार्यः, सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे, सम्पद्यन्तां मम भवभवे यावदेतेऽपवर्गः ॥९॥ तव पादौ मम हृदये मम हृदयं च तव पददये लीनम् । तिष्ठतु जिनेन्द्र तावद् यावन्निर्वाणसंप्राप्तिः॥१०॥ अक्खरपयत्यहीणं मत्ताहीणं च मए भणियं । तं समउ णाण देव य मग्मवि दुक्सक्खयं दितु । दुक्खक्सओ कम्मक्खओ समाहिमरणं च बोहिलाहो य । मम होउ जगतबंधव, तव शिणवरचरणसरणेण ॥ ११ ॥