________________
चतुर्थोऽध्यायः। मा वच्च कंत चत्तूण मं इमं मयणपीडिअं तरुणिसत्थचच्चरिविणोअसमसीसनट्टदंडाहिघायसदंतरालतालाणुलग्गघुम्मंतमहलोदामपाडपडिवन्नमंजुहिंदोलभंगिआलवणरेहसंबद्धवेणुविवरो
ल्लसंतसरभेअसाहणट्ठाणसहमि वसंतए ॥ ९०.१ ।। अत्र समस्थाने जो ली; तथान्त्याचगणात्प्रागेकश्चगणो जो लीश्च न कर्तव्यः इत्याम्नायः ॥ ९०.१॥
मालागलितकपादान्ते विषमचावृद्धौ वेः ॥ ९१ ॥ मालागलितकपादस्यान्ते विषमसंख्यस्य चगणद्वयस्य वृद्धौ सत्यां वेः परं सम. शीर्षकम् । विषमशीर्षकमित्यर्थः । "मालागलितकवचात्रापि समस्थाने जो लीर्वा । विषमे तु जगणो न कर्तव्यः । यथा
"हयवरखुरखणिज्जमाणमहिरेणुपडलबहलिज्जमाणगयणं
गणुत्थरिदअविरलंधारपुंजसंवलणरुद्धलोअणविलोअणपवंच
___मच्छरिअपरवसो अवयरइ समंतदो तुरिदममरनिअरो, ‘निब्भरसंचरंतचउरंगसेन्नपब्भारचलिरनीसेसभूलयखडहडंतमंदरसुमेरुकइलासविंझगिरिनारपभुदिगिरिसिहरनिव
डणाइभरभंगुरिदकंधराई तम्मइ वराहपवरो। धाणुकावमुक्कनारीयविद्धकरडिघडकुंभतडनिव डिदौविरलरंधनिझरझरंतसोणिदतरंगिणीरइअबहलपंकखुप्पंतचक्करह
संचराओ एआओ भीसणाओ समरवसुहाओ, ___1) मालागलितकवदित्यत्र । षाचूनौजे जः समे जो लीर्वा मालायाः (४.२४)। 2) हयवरखुरेत्यत्र अत्र संग्रामभूमौ अमरनिकरो अवतरति । कथम् । अच्छरियत्ति-आश्चर्यपरवशः यथा भवति । हयवराणां खुराः तैः खन्यमाना या मही तस्या रेणुपटलेन व्याप्यमानं यद् गगनाङ्गणं तद्योगादुल्लसिताविरलान्धकारपुञ्जस्य प्रसरणं तेन रूद्ध नयनविलोकनप्रपञ्चो यत्रेति क्रियाविशेषणम् । त्वरितं यथा स्यात्तथेति । समतदा(दो) सर्वत्र संग्रामे सति । वराहः प्रवरः तम्मइत्ति-खेदं प्राप्नोति । कथंभूतः। निर्भरं संचरच्चतुरङ्गसैन्यप्राग्भारेण चलितं यन्निःशेषभूवलयं तेन खडहडन्तो ये मन्दरकैलासविन्ध्याचलगिरिनारप्रमुखगिरीणां शिखरास्तेषां निपतनादिभिर्भारेण भङ्गुराः कन्धरादयो यस्य स तथा। कथंभूतायाम् । धानुष्का धनुर्धरास्तैरवमुक्ता नाराचास्तर्विद्धकरटिघटाकुम्भतटात् आपतदविरलरन्ध्रनिर्झराः तेभ्यो झरत्-शोणितानि तान्येव नद्यः तासु रचितो यो बहुलः पङ्कः तत्र चक्रस्खलनात् स्थितरथेन दुःसंचरायां एतस्यां समरवसुधायां सुविषमशीर्षकाणि हुंकारं कुर्वन्ति निपतन्ति इति वं पश्य । निशितकरवालधारयाभिघातः तेन घूर्णयन्त्य इमाः बहुविधसुभटकबन्धपतयो नृत्यन्ति । कथंभूतायाम् । सुरवधूभिर्निर्मुक्तानि पारिजातानां कुसुमानि यस्यां तस्याम् ।
इत्याचार्यहेमचन्द्रविरचितछन्दोऽनुशासने चतुर्थस्याध्यायस्य पर्यायाः ।। १ ताललाणुलग्ग A. २ घूमंत D. ३ तथा to लीश्च dropped in A. ४ चवृद्धौ G. ५ गुत्थदरिअविलंबधा० A. ६ अवयरदि BP. ७ वलिर N. ८ भूववलयखंडहडंत B. ९ विंध N. १० कंधराउ B. ११ धणुक्का० NS. १२ ताराय N. १३ निविडिदावि० D. १४ निब्भर ABN. १५ संवराओ N; संचराउ BCDF; संवराउ A; संचराए (Loc also in the next 3 words) K.
२२ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org