________________
प्रथमः प्रस्तावः उन्मत्तः 'सिन्धुरो याति न हि वश्यो ममापि च । एवं वदति चायातः सिन्धुलस्यैव" सन्निधौ ॥६६॥ आयुधो नास्ति' किं फर्मों दृष्ट्वा स्वानी पुरः स्थिताम् । गृहीत्वा पश्चिमी पादौ इतः कुम्भस्थले गजः ॥६७॥ सुनीदशनसंदष्टो गजोऽगच्छत्पराङ्मुखः । पुच्छं कृष्ट्वा कटी भग्ना सिन्धुलेन गजस्य हि ॥६॥ भूपतिश्चिन्तयामासाधुना वैरं पट्टकृतम् । पुच्छच्छेदो भुजङ्गस्येवात्र ज्ञेयोतिदुष्करः ॥६६॥ मुञ्जमूपत्यभिप्रायं नैव जानाति" सिन्धुलः । शुद्धचित्तं यथाऽऽत्मानं तथा विश्वं स पश्यति ॥७०|| ज्येष्ठको'" द्वौ समायातौ मईले गालो कलो । सन्धिप्रोत्तारणे दक्षी मल्लविद्याविशारदौ ॥७१।। सामन्त श्रेष्ठिसार्थेश राजव्यापारकोक्तितः । "कलाकौशल्यविख्याती श्रुतौ भूपेन तावपि ।।७२।। एकान्ते तौसमाहूय ज्ञात्वा "मर्दनलाघवम् । दानमानेन सम्मान्य राज्ञा वाचाऽभियाचितौ ।।७३॥ भ्रातुः सिन्धुलनाम्नो मे मर्दनावसरे सति । कलं पृष्टौ समारोग्य विह्वलीकृत्य पूर्वतः" ॥७४|| निष्कास्य तस्य नेत्रे व दर्शनीये ममाग्रतः । सेवकाः स्वामिभक्ताः स्युर्दोषो न हि कथश्चन ||७५।। मुजराज्ञा यदादिष्टं ताभ्यां तन्मदने कृतम् । अन्धः" सिन्धुलको जाता" को जाने कर्मणो गतिम् ||७६॥ सूरत्वं विक्रमत्वं च पौरुषं च पराक्रमम् । संग्रामे ""वैरिघातत्वं गतं सर्व विचक्षुपः ।७७॥
____ 1. A तसि", 2. A, 3I anl k: वदन ममायासः । And A 'स्प छ । .P:, A, Bi and 133 न हि। 5. 31 एवम् । 6. B सिन्धुरे मिन्धरस्य च । 7. P2 बैर प्रकटितं सुना । . Ps and A दृष्टान्तोत्र तथाफूलम् । 9. P3 नो जानातीह; B] and 13: नो जानाति । हि । 10, P, A, B and B येष्टिनी । 11. P2 शाद। 12. Piund A कौषलए; 191 कुपाल 13. A and Its न । 14. 22 कर्म न ! 15. F" भ्रात: !। 16. P", A, Hi and I नामानं । 17. P, A, 17 And B" कृतपूर्वकम् । 1.8. Band | पश्चान्नि कास्य । 19. P अप । १०.ps and Aयातः ।.1.182 विक्रम चिन्त18landविक्रम वित्तं । 2. 3 Haर। 2:I, PE, A,Runti 113 गता सर्वे विपशुपः ।