________________
भोजयरित्रे यदा यदा सदस्येति' सिन्धुलः शुद्धमानसः । लोहमय्यावुमे कुश्यौं' पाण्योलत्विाऽक्षिपत्तिती' ॥५६।। निष्कास्येते न केनापि सामन्तैः सुमटैरपि । उन्शीयमानः सहसो' निष्कासयति ते स्वयम् ।।५७।। 'हदि तन्मुञ्जभूपस्य षाट्करोति' दिवानिशम् । माता बदति मा मेदं कदाचित्तनुजन्मना ॥५॥ विनाशयत्यसौ मा मां राज्यं मा लाति मामकम् । दध्यौ यथा तथा तस्मान्मारणीयो मयाऽनुजः ॥ll क्रीडाय मुजभूनाथो वने याति स्म चैकदा । स्कन्धे लोहकुशीं बिभ्रत्तैलकः सम्मुखोऽमिलत् ॥६०॥ यौवनोन्मत्तलीलेन'' कौतुकाक्षिप्तचेतसा । अचेपि सिन्धुलेनास्यैव कण्ठेऽलकृतिः कुशी ॥६१॥ 16तदृष्ट्वा मुजभूनाथो हृदयेऽतिचमत्कृतः। मारणीयो मया नूनमुपायेन यथा तथा ॥६२॥ गृहागतं समाहूप पट्टहस्त्यधिरोहकम् । एकान्ते गूढमन्त्रेण शिक्षा दत्ते स्म भूपतिः ॥६३॥ स्नानस्याबसरे वे' ढौकयित्वा समुद्धतम् । मारणीयो ममाज्ञातो राज्यद्रोही" हि सिन्धुलः ॥६४|| अन्येद्युः सिन्धुलस्तत्रातिष्ठदास्थानमण्डपें"।
भूपाज्ञया गजो मुक्तः कण्ठेनोच्चैरवादि च ॥६५।। - ...--
1. Hi and 1 सभां याति । ". P" Ritl A क्रुमलोहमगी ते दें। 3.pa and A फराभ्या भूमिमाक्षिपत्; I. पाण्या लात्वाइक्षिपत क्षितौ । + praulps टेश्च से । 5. A सभामुत्यीयमानः सन् । 6. Pr, A, B and B हृदय मुज। 7. L पट् करोति । 8. Py and A यद् । ५. panel A गलाति । 10. BIand 133 विनाशयति बास्माकं राज्य गळाति निश्चितम । 11, ps. A, B And एवं ज्ञात्वा सबभ्राता मारणीयो मयाउघना। 1". Ps. A, Bt and B लागतः। 13. PR, BT and 133 लीलयां 1 14. P, A, Bund 133 मानसः । 15.P, A, B1 and B3 सिन्धुक्षे ( B1 and 3 ) पतितस्यैव कण्टाभरणवत् कुशिम । 16. L तं । 17. P, A, BE and [१३ हृदयंन । 18. Band 13 गृहागते समानः पट्टहस्त्यधिरोहकः । 19. P, A, B1 and 133 दापयतं नपः । 20. A, 131 and B स्नानावसमे । '1. 1. धनं । 22. Pard A समुद्धतः । 23. P3, A and B५ 'ग्राही । 24. 12, A, It and B तोपविष्टः स्थान। 25. Pl and P3 यण्ट 1 26. P2, A, B and B3 कण्ठोच्चस्बर शवदत् ।