________________
[ maagd: oara: ]
'नृपादेशेन्यदा भिल्लाः शुकानानीय ते ददुः । द्रामं ग्रामं च तन्मूल्य दवा व्यापादयन्नृपः ||१|| शुकोस्ति भोजजीवो यः प्राणरक्षणहेतवे । चन्द्रावती' पुरोधाने सफले दूरगः स्थितः || २ || द्रव्यलोभवशाजिल्ला वने तत्र समागताः । अन्तर्बहुशुकानां च बद्धः सोपि शुकाग्रणीः ||३|| दिवा पञ्जरके सर्वावलिताः स्वपुरं प्रति । तावच्छुकेन ते पृष्टा भिला मधुरया गिरा || एते शुकाः कथं बद्धाः कारणं कथ्यतां मम । न भचयति कोप्येतान् अभक्षाः सर्वदाप्यमी ||५|| धारायां भोजभूपोस्ति व्याधोवक् श्रूयतां शुक । कीरानानाय्य चानाय्य व्यापादयति सर्वदा ||६|| ज्ञातः सोर्थो मया व्याधा ! भवतां किं प्रदीयते । द्रामं द्रामं प्रतिशुकं व्याधैरुक्तं प्रदीयते" ||७|| शिक्षां कुरुत तन्मे भोः ! सुन्दरं स्याद्यथोभयोः " 1 जीवन्त्येतेपि हि शुका" लाभोपि भवतां घनः ||८|| तद्वाचाहुरिदं व्याधास्तथा रु (कु)रु यथोचितम् | पुनः प्राहुर्गमिष्यामः कस्य पार्श्वे किमद्भुतम् ||६|| शुक ऊचे समासना पुरी चन्द्रावती धरा । चन्द्रसेनोस्ति भूपाला गुणा (णि) नामग्रणी ः किल ॥१०॥ आवाभ्यां गम्यते तत्र पश्य मे" वाक्यचातुरीम् । एवं श्रुत्वा सभां नीतः पुलिन्द्रेण शुको वरः ||११||
13
צן
म
1. Bl begins with श्रीमद्गुरुभ्यो नमः 12. B7 39 and 13 तान् । 3. B1 and B 14, 11, 133 and B3 बत्यां । 5. B1, Band B सर्वच । 6. B1, B and B कथयस्व माम् । 7. B1 and B प्रत्यहम् । SBI Band B ज्ञातस्तदर्थों मी । 9. B3 ददाति व्याध उच्यते । 10 84, 3 and B तच्छिक्षां कुरु मे व्याय उभयोरपि सुन्दरम् | 11. B2, B and B एते शुकाव जंवन्ति । 13. BI 5 and 13 13 B1 and 39 जीवस B नोक्सा | 14 B1- पां
व