________________
तृतीयः प्रस्तावः रे पुत्रा ! धृष्टपापिष्ठाः ! पृथ्वीशः सत्कृतो न किम् । भोजभूपः समायाति पुष्यैः कस्यापि मन्दिरे ॥२॥ मानसन्मानपूर्व चोपविष्टो नृपतिः क्षणम् । पूर्वजन्मानुरागेण सोमयालापितस्तदा ।।२६।। श्रेष्ठिवध्वात्र हे स्वामिन् । प्रेपितस्त्वं ममालये । अनुक्ता शापितोदन्तं कथयामि तवाग्रतः ॥२७॥ शूलिका नाम मातङ्गी बहिस्तिष्ठति भोः ! पुरात् । राजेन्द्र ! तव संदेहवार्ता सा कथयिष्यति ॥२८॥ तद्वाक्यश्रवणाद्भुपो गतो मावङ्गिनीगृहे । दूरतोप्युपलनायर या गृहान्दिन गरिः ॥ एकस्याथ Tमस्याधः स्थिता सा शूलिका ततः । पूर्वभवानुबन्धेन बहुधालापितो नृपः ॥३०॥ सोमानामन्या च कुम्भार्या प्रेषितस्त्वं ममान्तिके। वार्तामह हद्वतां ते जानामि श्रयतां नृप ॥३१॥ अत्रैव दक्षिणाशायामेकं दूरेस्ति काननम् । तन्मध्ये पद्मिनीपण्डमण्डितं वर्तते सरः ॥३॥ तस्य पाल्युपरिष्टात्तु प्रासादोस्ति मनोहर । राक्षसस्तत्र वसति' जाविस्मरणसंयुतः ॥३३।। भनक्ति तव संदेहं गतमात्रस्य नान्यथा । यदीच्छेः कार्यसिद्धि त्वं तदा तव गम्यते ॥३४॥ मातङ्गीवचनाद्राजा गतो गहरकानने । दृष्टं सरः "सुविस्तीर्ण जिनायतनमण्डितम् ।।३५|| राक्षसेन महीपालो दूरादप्युपलक्षितः । संमुखं मिलनायागाद्भवपूर्वानुरागतः ॥३६।। य(ख)ङ्गमादाय राजेन्द्रो यावदध्वनि तिष्ठति ।
तावत्प्रदक्षिणीकृत्य तेन राजा नमस्कृतः ॥३७|| 1. BI, B and 83 भवपूर्वानु। 2. 31, IT and B: उपलक्ष्य सुदूरस्थो [ B3 स्था] गहास्सा निर्गला। 3. BI and B: यां मिविदुरेस्लि। 4. B', B and B मण्डितोस्ति महासरः। 5. 32. B2 Ind R* "दं सुमनोहरम् । 6. BI, IR" and वसते राक्षस [ BP and B सास्तत्र । 7, BI, R and B तया निमय ! गम्यते । 8. RI And B सबि 9.31, B2 and Ba भवपूर्वानुरागैण सन्म(म्म ?)ो मिलनागनः। 10. BI, १९ and B मागस्यो यानि । 11. Band BA तावन्नमस्कृतस्तेन विपक्षिणपूर्वकम् ।