________________
RE
भोजचरित्र ये देवा जितरामाः स्युः 'संसारतारकास्तु ते।
एवं च मइयो राजन् सत्यमेव न संशयः ॥३०६॥ पथा-अकण्ठस्य कण्ठे कथं पुष्पमाला
विना नासिकायाः कर्म भूषगन्धः । अकर्णस्य कर्णे कथं गीतनृत्यं
अपादस्य पादे कथं मे प्रणामः ।।३०७|| भोजभूपेन तद्वाक्यं श्रुत्वा इदि विचिन्तितम् । मोचो येषां कथं नास्ति परेपो मोषदाः कथम् ॥३०॥ एवं ज्ञात्वाथ संजातो जैनधर्मानुरागभाक् । नरेन्द्रो मद्रभावज्ञा' अल्ते तत्प्रशंसनम् ॥३०६।। तुरङ्गानसिवापाथ मतो 'भूपः स्वमन्दिरे । तडागोपि नरेन्द्रेण नूतनः कारितोन्यदा ॥३१०॥ वर्षाकाले मृत झात्वा दर्शनाय गतो नृपः। पश्चषड्भिव विद्वद्विर्धनपालादिकैर्युतः ॥३१॥ नूतनैतनैः कान्यः सरस्या" वर्णनं कृतम् । पण्डिवैः सफलैरेव" स्वस्वबुद्ध्यनुमानतः ॥३१२॥ कथितं मोजभूपेन सरसो वर्णनं कुरु ।
धनपाल स्थितस्तूष्णीं भूपोप्यूचे द्विजोन्यसाम् ||३१३|| विषया-एषा तडागमिषतस्तव "दानशाला
मत्स्यादयो रसवती प्रगुणा सदैव । 1"पात्राणि टिक्नकसारसचक्रवाका
पुण्यं कियद्भवति तत्र वयं न विभः ॥३१४॥ कि साबण नै भद्दवै जत्थवि तत्पषि नीर । जेठ कलोला जे कर ते सर सहजि गंभीर ||३१||
1. P and P संसारे। 2. PP, A, B1, B and B% सत्य सत्पं । ३. P1, Pi end L नासमा स्पात । 4. L and B गन्धधूप: । 5. Pland A अफण(णे) अने। 5. BH, Bs and B" स्वयं । 7. B मावेन। 8. A,BA,B- and B अतिवाध तुरगाणां। 9. Pand A मूपस्य । 10.P, A, B1 and B सरोवर रो)। 11. L सो) 12. P.A, B1, B2 and B३ पण्डितामा प सर्वेषां । 13. Pातिमा'; A and B'पादिमा: E, Bi And B स्वानुमा। 14. Pland P. भूपमोजेन । 13. Pa, A and B: स्या116. P तपा; B पपा । 17. B1 *मिषतो बरवान । 18. Ps and A मच्छमा । 19. LT 30. P1 की।