________________
२७
प्रथमः प्रस्ताषः दधिमध्यस्थितान् जीवान् दर्शयिष्यसि मा यदि । तदाहं श्राद्ध एवास्म्यन्यथा त्वं विप्रतारकः ॥२६॥ धनपालवचः श्रुत्या शोमनो वचनं जगी । दर्शयामि यदा जीवान् तदा वाचा प्रपास्यते ।।२६शा अङ्गीकृत्य वचोप्येवं तदालतकमानय । दषिमाण्डमुखे मुद्रा दता' छिद्रं व्यधायि च ॥२६६|| पणमातपके मुक्तं तापतः शुभ्रजन्तवः। दधिभाण्डस्य छिद्रेण निर्गत्यालक्तके स्थिताः ॥२६॥ 'चलमानांस्ततो जीवान् दृष्ट्वा विस्मितमानसः । धन्यो जिनेन्द्रधर्मोयं पनपालोबदस्पुनः ॥२६॥ 'साध्यिमानः स द्वादशवतधारकः | बचनेन गुरोः श्राद्धो धनपालोभवत्सुधीः ।।२६६॥ अङ्गीकृत(त्य) च सम्यक् तं भवपायोषितारकम् । जैनधर्मपरो जातो नान्य धर्म समीहते ॥३००|| अर्हन् देवो गुरुः साधुधर्मो जैनप्रभाषितः । सर्वदा हृदये" ध्यानं मन्त्रस्य परमेष्ठिनः ॥३०१॥ इत्थं संबोधितो भ्राता गुर्वन्ते प्राप" शोभनः । द्विजेनकेन दुष्टेन भोजराजाय भाषितम् ॥३०२।। धनपालो जिनं मुक्त्वा नान्यं देवं हि वाञ्छति । भूपोपचे करिष्यामि कदाचित्तत्परीक्षणम् ॥३०३।। एकदा भोजभूनाथो महाकालालये गतः । नमस्कृतो नृपेणाथ धनपालेन नो पुनः॥३०४॥ अदेवे न हि देवत्वं धनपालोनवीदिदम् । रागद्वेषपरा देवाः संसारात्तारकाः कथम् ॥३०॥
1. P and A मुद्रा दच्या । 2. P", A, Bt and B तापेन 18.A पह' 14. A विस्मय' । 5. pa, A पायं जै(A जिनेन्द्रजं धर्म । 6. Bionits this verse Z.. BI, Band B3 साल। 8. L रेय । 9. A । 10. PF and P3 'घुध। 11. Ps, A, B1, B and B3 निरन्तर हदि । 12. Pl and P३ नाम् । 13. 19. BE, Bs and B | 16. Ps, BI, Band E भोजभूपाय । 15. PI, A, B and BAयदे। 16. Between verses 304 and 305, B1, B and Ba add : तं दृष्ट्वा भोज आपटे न देवं स्थावतः परम् । धूपनवेच. पुष्पादिग्धते पूज्यते स्तुते ॥ ( Cr. verse 307 below)