________________
Prastava]
EXPLANATORY NOTES
निःश्वासा वदनं वट्टम्ति हृश्यं निर्मलमुन्मध्यते, निद्रा नेति न दृश्यते प्रियमुख मदिवं रुद्यते । अशोषमुनि पादपतिसः प्रेयांस्तदीपेक्षिसः, सक्ष्य: । कं गुणमाकलम्प दपिसे मान चर्य कारिताः ।। Bolh the verscs are touiul in the Arartsalgka ( verses 91 and 92 ). 66. चित्ते कोपम् for चितारकोयम् । Note the Atmane pada form स्यजस्थ, for metre. 66. कुग्रहाल - कदाग्रहात् ।
68. जन्मेजयः = जनमेजयः । Note the clision of one syllable for metre. Cl. Prastava 1, verse 8. fry; = 'aut' pl und P3.
69. गते का कियत्यपि, 'for sounc tine',
१५. पाधोषौ = 'समदे' pl and P३. लातो विषममिती, 'in a place more inaccessible than Lanka'
73. देवसाम्यः प्रतीकार, अपकारं विना ते, कवचाः, नहि तुष्यन्ति इत्यर्थः ।
77. प्रमाणीकृ, 'to respect'. Xote the position of the indiclinablu समम् in the conipound.
78. वैमानिकाः - देवाः । 79. सुरप्रमोः - 'इन्द्रस्य' P1111d Pi. 80. ऐरावण = ऐरावत । मेले सति - मेलनसमये । 81. ही- हि।
87. जौनपाला "Sucklle liled on the back of a IIOTS='. भल्लकभीषणः = भल्लूकानामिव भोषणः ।
88. गुण = 'चापगुण' pland pa.
68.-93. Tille 39th uinor paran of the Atahabharata. called the Niratakatachayniddi prerran lulls us w Arjuna, at the instance of India vanquislied the Nivätakavachas, u ribu u dosras wlio yere uicunyucrable even lor India and whose dwelling pluce was in tle heart ol the ocean.
34. मध्यतागृहम् ।.. मध्येगृहम् । 97. हरिः = 'इन्द्रः' Pland P३.
28. देवानामपि आया, इच्छा, यस्मिस्तत्, देवा, देवानामपि काममोममित्यर्थः। Or uriginally देवांशम् ।
09. महियो = 'पट्टराशी' punrt Ps.
101. प्रियापरिजन:-प्रियाम्पैः परिजनरित्यर्थः I Note tihe word समम and its antecedent Instrumental, usually teund in the description ofसंघोंग here 11sed for वियोग।
___102. न दोयतं = न दीयताम् । दत्ता मया etc. - अनाथा, यदि मया वस्त्रादि न दीयत, तदा मया (वरो) दत्तो न स्यात् इत्यर्थः । अथवा, तृतीयः पादः इन्द्राणोदाश्यात्मकःमया दत्तः शाः जन्यथा ( i... मुषा ) न स्यात् इत्यर्थः ।
11038. नित्यं निहन्ति पंतु तहि परमित्यर्थः । 104. उत्सव: गह प्रविष्ट इत्यर्थः । 105. सभामुपविष्टः fur सभायामुपविष्टः ।