________________
Prastava ]
EXPLANATORY NOTES changed into तस्पिता । आशा, in the sense of अनुज्ञा ।
249. सीमालभूपाल = सोमान्तभूपाल ।
250-53. Here kajavaliablia deviates a little froin Merutninga, and lias not sufficiently worded luis narration, wilich is, therefore, a bit difficult to understand without the help of the relevuit passage form tlic Praburdhachintamani which runs thus : समस्तराजविरम्बनमाटक भिनीयमान"......""पो पामरं प्रति नाटकरसावतारं प्रसन् तेनाभिव| "देव ! अतिशायिन्यपि रसावतारे बिग नटस्य कथामायकवृत्तान्तानभिज्ञताए । पतः, श्रोतरूपदेवराणा शूलिकाप्नोतमुभराजशिरसा प्रतीयते" इति ।
250. मुन्न भूपस्य तळपदोद्भव सर्वमपि ( विषयमधिकृत्य रचितं ) नाटकम् इत्यर्थः । 251. मुजस्य करीटिं, शिरः, यावत् सावदाश्रित सर्वमपि कथावस्तु नाटकरवेन दर्शितमित्यर्थः ।
253, सत्यं नाटकलक्षणम्, the quality of drama is good' (1) सर्वचिल्लानि, Scit., तैलपदस्य | Note how serious the urmission of तमयदस्य is. Before the second half add तथापि।
254. नपः, ris., 'भोजः' Pl and Pa. Sote the Parasmaipada of the root रम् as in the epics.
259, Note the construction धारा वसते।
260. Ermála, also known a Bhillainala, is identified with the madern Bhihinal.
261. अवन्तो.. Ujjain, the earlier capital of the Paramaras. 263. Yotc the construction1 गुरोः समं प्रीतिः in the sence of गुरो प्रोतिः । 264. मुमतम् 'gifted', आप्यते न वा? - स्वीक्रियते न पा?
205. Note माचक्षो, for बायो and lit: epic form दधि । 'यदा अई: प्राप्यते, तदा प्रत्युत्तर देयम् इदानीं किमु ?' इति गुरोः प्रश्नवचनम् । विभज्येति - स्वीपमर्थमिति शेषः ।
266. भूगोल वर्तयित्वा for भूपो प्रसारयित्वा 1 The manuscripts have only वर्तयित्वा not शयित्वा ।
273, चारि लावा. "by UEcominga Jaina munk'. चारित्र. "the five Claritrms of the Rules of Conduct of the Jaina monks., Vis.(i) Samayika-Charitra, (ii)Chherlepasthi pani vit-charitra, (iii) Pariwaratrisuddha chayilya (iv) Saksunan pariw-chatvitra (v) Yathukkvada-crariira. Note the Construction 74: 414CTERI
75. After this verse. all : तदनन्तरं शोमनः आचार्यः सह चज्जयिनीती गतः, in order to tiderstand the context clearly: Cf. also Trabandhachinigami (op. cit., p. 36, Pp. 11-15).
277. This verse constitutes the contents of the Irteer lekla by the Sangta at Ujjayini to the sachitrya. पुरोषसः = धनपालस्य
278, वाचनाचार्य, 5. a. दापकाचार्य, u titcle borne thy sane Jaina scholar-monks. गीतार्थकोंविद, 'onetida Jaina munkjwho has SUR(i.c.mastered ) his studies and hence las bucome il scliolur'.