________________
"तुरीयातीतो गोमुख: फलाहारी । अन्नाहारी चेद्गृह त्रये देहमात्रावशिष्टो दिगम्बरः कुणपवच्छरीरवृत्तिकः । अवधुतस्त्वनियमोऽभिशस्तपतितवर्जनपूर्वकं सर्ववर्णष्य जगरवृत्याहारपरः स्वरूपानुसंधानपरः ।....."."."परमहंसादित्रयाणाम् कटिसूत्र न कौपीन न वस्त्रम् न कमण्डलुन दण्ड सार्ववणकर्भक्षाटनपरत्वं जातरूपधरत्वं विधि ......"सवं परित्यज्य तत्प्रसक्तम् मनोदण्डं करपात्रं दिगम्बर दृष्टवा परिव्रजेभिक्षुः ॥.......... 'अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः । न तस्य सर्वभुतेभ्यो भयमुत्पद्यते क्वचित् ॥१६॥ पाशानिवृत्तो भूत्वा पाशाम्बरधरी भूत्वा सर्वदामनोवाक्कायकर्मभिः सर्वसंसारमुत्सृज्य प्रपन्चावामुखः स्वरूपानुसन्धानेन भ्रमरकोटन्यायेन मुक्तो भवतीत्युपनिषत ॥ पञ्चमोपदेशः ।।"
"दिगम्बरम् परमहंसस्य एक कौपीनं वा तुरीयातीतावधूतयो|तरूपधरत्वं हंस परमहंसयोरजिनं न त्वन्येषाम् । सप्तमोपदेशः । १
बैराग्य सन्यासी भेद एक अन्य प्रकार से किया गया है। इस प्रकार से परिव्राजक सन्यासियों के चार भेद यं किये गए हैं-(१) बैराग्य सन्यासी, (२) ज्ञान सन्यासी, (३) ज्ञान वैराग्य सन्यासी और (४) कर्म सन्यासो। इनमें से ज्ञान वैराग्य सन्यासी को भी नग्न होना पड़ता है।'
"भिक्षुकोपनिषद" में भी लिखा है :---
"अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः शुक्लध्यानपरायणा आत्मनिष्ठाः प्राणसंधारणार्थ यथोक्तकाले भक्षमाचरन्तः युन्यागारदेवगृहणवाट वल्मीकवृक्ष मुलकुलाल शालाग्निहोत्रशालानदी पुलिनगिरिकन्दर कुहर कोटर निर्भरस्थण्डिले तत्र ब्रह्ममार्ग सम्यवसंपन्ना: शुद्धमानसाः परमहंसाचरणेन सन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ।"3
"तुरीयातीतोपनिषत्" में उल्लेस्र इस प्रकार है :
"संन्यस्य विगम्बरो भूत्वा विवर्णजीर्णवल्कलाजिनपरिग्रहमपि संत्यज्य तदूर्वममन्त्रवदाचरन्क्षौराभ्यगस्नानार्ध्वपूण्डादिकं विहाय लौकिक वैदिक मप्युपसंहत्य सर्वत्र पूण्यापूण्यजितो ज्ञानाज्ञामपि विहाय शीतोष्ण सुख दुःख मानावमानं निजित्य वासनात्रयपूर्वक निन्दानिन्दागर्वमत्सर दम्भ दर्प द्वेष काम क्रोध लोभ मोह हर्षामसूयात्म संरक्षणादिकं दग्ध्वा..''इत्यादि।"
'सन्यासोपनिषत्' में और भी उल्लेख इस प्रकार है :
"वैराग्य संन्यासी ज्ञान संन्यासी ज्ञान वैराग्य संन्यासी कर्मसंन्यासीति चतुर्विध्यमुपागतः। तद्यथेति दृष्टानुअविकविषय बैतष्य मेत्य प्रावपुण्यकर्मविशेषात्संन्यस्तः स वैराग्यसंन्यासी..........."क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपानुसंधानेन देहमात्रावशिष्टः संन्यस्य जात रूपधरो भवति स ज्ञान बैराग्य संन्यासी ।"५ ___ 'परमहंसपरिव्राजकोपनिषत' में भी दिगम्बर मनियों का उल्लेख है :
"शिखामुत्कृष्य यज्ञोपवीतं छित्या बसमपि भूमी वाप्स् वा विसज्य ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ सुबः स्वाहेत्या तेन जातरूपधरो भूत्वा स्वरूपं ध्यायन्पुनः पृथक प्रणनव्याहति पूर्वक मनसा वचसापि संन्यस्तं मया'...."।"
“चदाल बुद्धिर्भवेत्तदा कुटीचको वा बहूदको वा हंसो वा परमहंसो बा तत्रमन्त्रपूर्वकं कटिसूत्र कौपीनं दण्डं कमण्डलु सर्वमप्सु बिसृज्याथ जातरूपधरश्चरेत् ।।३।।
'याज्ञवल्क्योपनिषत' में दिगम्बर साध का उल्लेख करके उसे परमेश्वर होता बताया है, जैसे कि जैनों की मान्यता है:
"यथाजातरूपधरा निन्द्रा निष्परिग्रहास्तत्वब्रह्ममार्ग सम्यक संपन्नाः शुद्धमानसाः प्राणसंधारणार्थ यथोक्तकाले विमुक्तो भक्षमाचरन्तुदरपात्रण लाभालाभो समौ भवा कर पात्रेण वा कमण्डलुदकयो भैक्षमाचरन्नुदरमात्र संग्रहः ।...... ""पाशाम्वरो न नमस्कारा न दारपुत्राभिलाषी लक्ष्यालक्ष्यनिवर्सक: परिनाट् परमेश्वरो भवति ।"
१. ईशाद्य पष्ठ २७२ ।
२. "कमेण सर्वगम्बरप सत्रंगनुभूव ज्ञानवैराम्प्राभ्यां स्वरूपानुसंधानेन देहमात्रावशिष्ट : संन्यस्य जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासो।"
नारदपरिव्राजकोपनिषद् १ । ५। तथा सन्यासोपनिषद् । ३. ईशाद्य०, पृष्ठ ३६८ ४. ईशाद्य०, पृष्ठ ४१०
५. ईशारा, पृष्ठ ४१२ ६. ईशाय० पृ. ४१८-४१६ ७. ईशारा० पृ०५२४,
६५७